________________
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
Shri Mahavir Jain Aradhana Kendra
PANI
AN
pos
वायवः । वायुभूलोकसञ्चारी। प्राणः शरीरान्तस्स्थो वायुः। ऋतुकर्तेति प्रभाकरविशेषणम् । ऋतूनां वसन्तादीनां कर्ता, एप प्रभाकरः ब्रह्मा चेत्यादिरीत्या |ऽन्वयः॥८॥९॥ तनिक-स्कन्दः संसारदुःखं स्कनं करोतीति स्कन्दः। महेन्द्रो वरुण इति पाठे-वरुणो वरुणपदाभिधेयः। “वरुणो वारुणो वृक्षः" इति सहस्रनामोक्तेः।। मनुः सर्वज्ञः। “ मनु अवबोधने " इति धातुः ॥ ८ ॥ ९॥ एवमादित्यस्वरूपमुपदिश्य तद्विषयमादित्यहृदयस्तोत्रमुपदिशति-आदित्यः सवितेत्यादिना
आदित्यः सविता मूर्यः खगः पूषा गभस्तिमान् । सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥१०॥ लोकसाक्षिण इत्यन्तेन । तत्र आदित्यादिप्रथमान्तपदेषु त्वंपदमध्याहार्यम् । अदितेरपत्यत्वेनावतीर्ण आदित्यः । “दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः" । इति ण्यप्रत्ययः । अदितेः अखण्डिताया भूमेश्यं पतिरित्यादित्यः। सूते जगदिति सविता । सुवति प्रेरयति जनान् कर्मणीति सूर्यः। “पू प्रेरणे" च वायुश्चान्तरिक्ष च आदित्यश्व बौक्ष चन्द्रमाय नक्षत्राणि वैते वै वसवः" इति श्रुतेः । साध्याः सिद्धिरेषामस्तीति साध्याः । अर्श आद्य । तेच द्वादश तदुक्तं वायुपुराणे-" ब्रह्मणो वै मुखात्सृष्टा ये तु देवाः प्रजेप्सया । साध्या मन्त्रशरीरास्ते स्थिता मन्वन्तरेष्वपि । धर्मपुत्रा महाभागा विज्ञेया द्वादशामराः । मनु मन्त्रः प्राणदश्च चेतयानश्च वीर्यवान । वित्तिर्जयो नयधेव हंसो नारायणस्तथा । प्रभवोऽथ विदुश्व साध्या द्वादश जजिरे ॥" इति । अधिनी बडवारूपिण्या DIआदित्यमहिण्या संशया अवरुपयुक्तस्यादित्यस्य तस्या जातावश्विनी । मरुतः "म्रियन्ते न कदाचित' इति मरुतः। तेच वायुपुराणोक्ताः शक्रज्योतिम्प्रभूतया
एकोनपञ्चाशत । मनुः मननान्मनुः “ नान्योऽतोऽस्ति मन्ता" इति श्रुतेः। वाति सुरभीकरोतीति वायुः “वा गतिगन्धनयोः" इति धातुः । “सर्वकर्मा सर्व कामस्सर्वगन्धस्सर्वरसः" इति श्रुतेः । बहिः वहति हव्यमिति बद्धिः "बह प्रापणे" "इष्टापूर्त बहुधा जातं जायमानं विश्वं विभर्ति भुवनस्य नाभिः। तदे| वाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः" इति श्रुतेः। प्रजाप्राणः प्रजानां प्राणनहेतुः “को ह्येवाऽन्यात्कः पाण्यात । यदेष आकाश आनन्दो न स्यात् " इति श्रुतेः ।
तुः अर्यत इति ऋतुः । “क्र गती" "ऋतुः सुदर्शनः कालः" इति सहस्रनामपाठात । कर्ता 'तेन विना तृणाममपि न चलति' इति कृत्वा सर्वभूतान्तः प्रवेशेन सकलकर्मकर्ता । 'अन्तः प्रविष्टं कर्तारमेतम् । “अथ स्थान रथयोगान् पथस्मृजते स हि कर्ता सर्वकर्मा " इत्यादिश्रुतिभ्यः। प्रभाकरः प्रभा करोति सृजतीति प्रभाकरः, प्रकृष्टज्ञानसाधनम् । “तेषां सततयुक्तानी भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥” इत्यादिवचनाव ॥९॥ अधुना स्तोत्रस्वरूप दर्शयति-आदित्यस्सवितेत्यादिना । अत्र प्रथमान्तेषु शब्देषु स्वंशब्दमध्याहत्य त्वमादित्यस्वं सवितेत्येवं पोजनीयम । आदित्यः " यस्मात्सर्वमादत्ते तस्मादादित्यः " इत्याद्यौपनिषदव्युत्पत्त्या अशेषविषयभोक्ता आदित्य इत्यर्थः । सविता सर्वस्य जगतः प्रसविता । सूने जय दिति वा सविता । सुवति प्रेरयति जगदिति वा सविता । सूर्यः सुवति प्रेरयति कर्मणीति सूर्यः । सुष्टु ईरयति प्रेरयतीति वा सूर्यः परमात्मा । प्रेरणसौष्ठवं च निरुपाधिकत्वम्, तच भगवत एव "अन्तः प्रविष्टः शास्ता जनाना सर्वात्मा" "यस्सर्वाणि भूतान्यन्तरो यमयति" इत्यादिश्रुतेः। खगःखं परमाकाशं गच्छति
4
For Private And Personal Use Only