SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir सर्वश्रेयस्साधनमित्यर्थः । सर्वपापप्रणाशनं सर्वपूर्वापविनाशनम् । चिन्ताशोकप्रशमनम् आधिव्याधिनिवर्तकम् । आयुर्वर्धनम् विहितायुषोऽप्यधिकायुःला प्रदम् । उत्तम जप्येषु श्रेष्ठम् । आदित्यहृदयाख्यं स्तोत्रं जपेत, आदित्यहृदयस्तोत्रजपे पुण्यादिवृद्धिर्भवति अतोऽवश्यं तत्कामस्तनपेदिति भावः| pu५॥ स्तोतव्यदेवतास्वरूपमाह-रश्मिमन्तमिति । रश्मिमन्तं स्वर्णवर्णतया प्रशस्तकिरणम् । समुद्यन्तम् अर्धेदयादिकं विना सम्यगुयं प्राप्नुवन्तम् ।। इदं च ध्येयाभिप्रायेणोक्तम्, न तु तदानीं सूर्योदयकालः, अगस्त्यागमनकालस्यापराहत्वात् । अत एव लक्ष्मणवचनम्-"अहं तु वधमिच्छामि शीघ्र रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । पूजयस्व विवस्वन्तंभास्करं भुवनेश्वरम् ॥ ६॥ सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः । एष देवासुरगणान् लोकान् पाति गभस्तिभिः॥ ७॥ मस्य दुरात्मनः। यावदस्तं न यात्येष कृतकर्मा दिवाकरः।।" इति। विवस्ते आच्छादयति तेजोन्तरमिति विवस्वान् तम्, स्वभासा सर्वतेजसामाच्छादक मित्यर्थः । भास्करम् भाः करोतीति भास्करः । “दिवाविभानिशाप्रभाभास्कारा-" इत्यादिना टः सकारश्च । भुवनेश्वरं वर्षातपाभ्यां समस्तभुवन नियन्तारम् । पूजयस्व आदित्यहृदयेन तोषयस्वेत्यर्थः ॥ ६॥ तनि०-रश्मिमन्तं रश्मिशब्दोलित्यसरिपरः तद्वन्तं तन्मध्ये भासमानम् । " रश्मिर रश्मीनां मध्ये तपन्तम्" इति सुवर्णसूतोकेः । समुद्यन्तं नित्योदितदशावन्तम् । यद्वा “ यः पूर्वाय वेधसे नबीयसे" इत्याधुक्तरीत्या नवनवमुदितमिव स्थितम् ॥ ६ ॥ ननु सत्सर देवतान्तरेषु कथमस्यैव पूज्यत्वम् ? तबाह-सर्वदेवात्मक इति। सर्वदेवात्मकः सर्वदेवानामात्मा । स्वार्थे कः।"सूर्य आत्मा जगतस्तस्थुषश्च" इति श्रुतेः जपं स्तोत्रं विति सम्बन्धः । अस्य च स्तोत्रस्यादित्यहृदयसंज्ञा सूर्यमण्डलमध्यवर्तिनः परमपुरुषस्य प्रतिपादनात् । यद्वा आदित्यहृदयम् आदित्यः सूर्य: तस्य हृत अयत इति हृदयम् । “अय पय गती" इति धातुः। आदित्यहृद्गतोऽन्तर्याम्पादित्यहृदयशब्देनोच्यते ॥ य आवित्पे तिष्ठन् । य आदित्यमन्तरो यमयति । अन्तरादित्ये मनसा चरम्तम्" इग्यादिश्रुतिभ्यः तत्प्रतिपादक स्तोत्रमित्यर्थः ॥ ३-५ ॥रश्मिमन्तमिति । रश्मि शब्दः परमान्तरङ्गभक्तवाचकः, तन्न सन्मध्ये भासमानम । “रश्मिथइमीना मध्ये तपन्तम" इति सुवर्णधर्मानुवाकोक्तेः । समुद्यन्तं "यः पूाय वेधसे नवीयसे" इति श्रुत्युक्तरीत्या नवनव घामुदितमिव स्थितम् । देवासुरनमस्कृतम् "देवानां दानवानां च सामान्यमधिदेवतम्" इत्युक्तरीत्या सोंपास्यम् । विवस्वन्तं निरतिशयदीप्तिमन्तम् “ अब यदतः परो दिवो ज्योतिर्दीप्यते । विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेघूत्तमेषु लोकेषु" इति श्रुतेः। भास्कर सूर्यचन्द्राग्निप्रभुतीनामपि प्रभासम्पादकम् “न तक सूर्यो भाति न चन्द्र तारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति" इति श्रुतेः । भुवनेश्वरं भुवनशब्दः सकलाण्डवाची, तेषामीश्वरम् । एतादृशं भगवन्तं पूजयस्व अनेन स्तोत्रेणोपतिष्ठस्वेत्यर्थः ॥६॥ अस्य स्तोत्रस्य कथमेताहशमाहात्म्यमित्याशङ्क, तत्प्रतिपाद्यस्य For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy