SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ Shri Mahave Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir रा.म. ॥३०९ POSTAR अथादित्यहृदयोपदेशः । ततो युद्धपरिश्रान्तमित्यादियोकद्वयमेकान्वयम् । रणं दृष्टं देवतैः समागम्य आगतः देवतैः सहागतः अगस्त्यः, युद्धपार टी.यु.का. श्रान्तम् उपस्थितं रावणं दृष्ट्वा कथमेनं परत्वप्रकटनं विना जेष्यामीति चिन्तया स्थितं चिन्तयन्तं च रामं दृष्ट्वा उपागम्याब्रवीत् ॥१॥ २॥ राम ।। रामेत्यादिश्वोकत्रयमेकान्वयम् । रामस्य चिन्ताविष्टत्वात् स्वादरातिशयात्कार्यत्वरया च द्विरुक्तिः । महाबाहो इत्यनेन पूर्वकृतपराक्रमप्रकटनम् ।। सनातनं वेदवन्नित्यम् । गुह्यं रहस्यं शृणु ॥३॥ तदेव रहस्यमाह-आदित्यहृदयमित्यादि । आदित्यस्य हृदयम् आदित्यमनःप्रसादकमित्यर्थः । पुण्यं ॥आदित्यहृदयप्रारम्भः॥ ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥१॥ देवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥२॥ राम राम महाबाहो शृणु गुह्यं सनातनम् । येन सर्वानरीन वत्स समरे विजयिष्यसि ॥३॥ आदित्यहृदयं पुण्य सर्वशत्रुविनाशनम् । जयावहं जपेन्नित्यमक्षय्यं परमं शिवम् ॥ ४ ॥ सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् । चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥५॥ पठतां पुण्यवर्धकम् । सर्वशत्रुविनाशेऽपि तुल्यायव्ययन्यायेन कस्यचिन्न जयः स्यात्, न तथा भवतीदमित्याह-जयावहमिति । अक्षय्यम् अक्षय्यफल कम् । परमं शिवम्, परमपावनम् ॥ ४॥ तनि०-आदित्यशब्देन तन्मण्डलमुच्यते । " य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते" इत्यत्रादित्यशब्दवत् । तस्य हृदयमन्तः तन्मण्डलमध्यवर्ती पुरुषः । यद्वा आदित्यः सूर्यः तस्य हृदयं हृतम् । “अय पय गती" इति धातुः। "प आदित्ये तिष्ठन् । य आदित्यमन्तरी यमयात" इत्यादिश्रुतेः । तत्प्रतिपादकं स्तोत्रमित्यर्थः॥ ४॥ सर्वमङ्गलमडल्यम् सर्वमङ्गलानामपि मङ्गलम् । “मङ्गलानां च मङ्गलम्" इतिवत् । स्वार्थ पत्प्रत्ययः॥ ततो युद्धपरिश्रान्तमित्यादि लोकद्वयमेक वाक्यम् । रणं पुद्धं द्रष्टुं देवतेसह समागम्यागतोऽगस्त्यः ततस्सर्वानपुद्धपरिश्रान्तस्य रावणस्य रये सूतेन । 1.रणाद्यद्वादपनीने सति तदनन्तरं प्रोद्यति च भास्करे पजपरिश्रान्त समरे चिन्तया स्थितं रावणवधोपायचिन्तयोपलक्षितं रामम् । अप्रतस्समनन्तरकाल युड़ाय युद्धं कर्तुं समुपस्थितं रावणं च दृष्टा तदा तस्मिन् काले रावणमयैव जेष्यसि मा चिन्तापरो भूः किन्तु स्ववीर्योपबृंहणाय आदित्यहृदयाख्येन स्तोत्रेणैनं३०९ सूर्यमुपतिष्ठस्वेति स्तोत्रमुपदेन अन्तरिक्षादवनिमुपागम्य राममत्रवीदित्यर्थः॥१॥२॥ प्रथम रुच्युत्पादनाय प्रयोजनदर्शनपूर्वकं तन्माहात्म्यं वर्णयति-राम, रामेत्यादिलोकत्रयेण । येन स्तोत्रेण निरीन विजयिष्यसि बिजेप्यसे । गुह्यं रहस्यम् सर्वशत्रुविनाशनत्वादिविशेषणयुक्तम् आदित्यहृदयाख्यं जपं जप्यत इति • अस्य स्तोत्रस्य अगस्त्य र पैः, अनुष्टुप् छन्दः, आदित्यादयभूतो भगवान मा देवता, निरमताशेषकितवा अप्राविधासिद्धी सर्वप्र असिदीक विनियोगः, अस्य पठन भगवेन, रश्मिमते नम इत्यनेन का । मायया कामित्यन्ये - For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy