________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
वा.रा.म.शरथेति । अत्र आसन्निति शेषः॥ १६ ॥ अभिपत्रेषु आविर्भूतेषु सत्सु । अप्रदक्षिणं प्रतिकूलम् ॥ १७॥ निमित्तानि किमर्थं त्वया विचारणीयानी टी.ए.का. १३०८॥ त्यत आइ-देशेत्यादिना । श्लोकत्रयमेकान्वयम् । लक्षणानि शुभाशुभनिमित्तानि । इङ्गिानि मुखप्रसादवैगुण्यादीनि । दैन्यम् अनुत्साहः । स्थलानि स०
उन्नतप्रदेशाः। निम्रानि अवनतप्रदेशाः। समानि सर्वत्र समप्रदेशाः। विषमाणि निनोन्नतप्रदेशाः। युद्धकाल इति पूर्वोक्तानुवादः । अन्तरदर्शन। रथोद्वहनखिन्नाश्च त इमे रथवाजिनः । दीना धर्मपरिश्रान्ता गावो वर्षहता इव ॥ १६॥ निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः। तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम् ॥ १७॥ देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च । दैन्यं खेदश्च हर्षश्च रथिनश्च बलाबलम् ॥ १८॥ स्थलनिम्नानि भूमेश्च समानि विषमाणि च । युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् ॥ १९ ॥ उपयानापयाने च स्थानं प्रत्यपसर्पणम् । सर्वमेतद्रथस्थेन ज्ञेयं रथकुटु म्बिना ॥ २०॥ तव विश्रमहतोश्च तथैषां स्थवाजिनाम् । रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया ॥२१॥ न मया
स्वेच्छया वीर रथोऽयमपवाहितः ॥ २२ ॥ दृश्यत इति दर्शनं, द्रष्टव्यम् । द्रष्टव्यं रन्धमित्यर्थः । अन्तरदर्शनं रन्ध्रदर्शनं कर्तव्यमित्यध्याहारो वा । उपयानं समीपगमनम् । अपयानं पावतो गमनम् । स्थानं स्थैर्येणावस्थानम् । प्रत्यपसर्पणम् अभिमुखस्थित्या पृष्ठतोऽपसरणम् । स्थकुटुम्बिना सारथिना ॥ १८-२० ॥ तवेत्यादिसायलोक प्रादुर्भवन्तीति। तेषु नेष्वभिपन्नेषु अभिभूतेषु सत्सु सः अभदक्षिणं प्रतिकूलं लक्षयामीति सम्बन्धः ॥ १७॥ न तु तावदेतानि श्रमादिनिमित्तानि, तदेतत्पूरयेत्या में शङ्कायामाह-देशकालाविति । लक्षणानि अनशस्त्रमयोगमान्द्यादीनि । यद्वा शुभाशुभनिमित्तानि । इङ्गितानि मुखहस्तादिवैवादीनि लक्षणेनेङ्गितेन । देन्यमनु साहः । स्थलनिम्नानि विषमाणि रथचक्रनिम्नोन्नतावस्थानहेतुभूतप्रदेशाः । अन्तरदर्शनं तीव्रप्रहाराय छिद्रदर्शनम् । उपयानापयाने च उपयानं समीपगमनम् अपयानं पञ्चागमनम्, स्थानं स्थैर्येणावस्थानम् । अपसर्पणम् अभिमुखस्थिन्या दृष्टिनोऽपसरणम् । रथकुटुम्बिना रथनिर्वाहकेन सारथिना ॥१८-२०॥ तवेव्यादिसार्धम् ।
॥३०८॥
For Private And Personal Use Only