________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
तर्षः पिपासा । शरशल्यान्तरोत्थितं शरशल्यक्षतविवरादुत्थितमित्यर्थः ॥२१-२६॥ राघवात राघवस्य । विभक्तिव्यत्यय आर्षः। विघूर्णहृदयः भ्रान्त हृदयः ॥२७॥ यदा चेत्यादिश्वोकत्रयमेकान्वयम् । यदा शस्त्रं नारेभे शस्त्रं न प्रयुक्तवान् । शरासनं च न व्यकर्षत् । यदा च विकृवेन विवशेन, अन्त | निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण । पिबन्तु रुधिरं तर्षाच्छरशल्यान्तरोत्थितम् ॥ २१ ॥ अद्य मद्राण
भिन्नस्य गतासोः पतितस्य ते । कर्षन्त्वन्त्राणि पतगा गरुत्मन्त इवोरगान् ॥ २२ ॥ इत्येवं संवदन वीरो रामः शत्रुनिबर्हणः ।राक्षसेन्द्रं समीपस्थं शरवर्षेरवाकिरत् ॥२३॥ बभूव द्विगुणं वीर्य बलं हर्षश्च संयुगे । रामस्यास्त्रवलं चैव शत्रोनिधनकाक्षिणः॥२४॥ प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः । प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोऽभवत् ॥२५॥ शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः। भूय एवार्दयद्रामो रावणं राक्षसान्तकृत् ॥ २६ ॥ हरीणां चाश्मनिकरैः शरवर्षश्च राघवात् । हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत् ॥२७॥ यदा च शस्त्रं नारेभेन व्यकर्ष च्छरासनम् । नास्य प्रत्यकरोद्रीय विकुवेनान्तरात्मना ॥२८॥ क्षिप्ताश्चापि शरास्तेन शस्त्राणि विविधानि च । न रणार्थाय वर्तन्ते मृत्युकालेऽभिवर्ततः ॥२९॥ सूतस्तु रथनेताऽस्य तदवस्थं समीक्ष्य तम् । शनैर्युद्धादसम्भ्रान्तो रथं
तस्यापवाहयत् ॥ ३०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये. श्रीमयुद्धकाण्डे पञ्चोत्तरशततमः सर्गः ॥ १०५॥ रात्मना मनसा हेतुना, अस्य रामस्य वीर्य स्खवीर्यं च न प्रत्यकरोत् न प्रतिजघान। तेन रावणेन क्षिप्ताः शरा अपि विविधानि शस्त्राणि च न रणार्थाय Kवर्तन्ते छेदनभेदनादिरणप्रयोजनं कर्तुं यदा नाशकुवन् । तदा मृत्युकाले । अभिवर्ततः अभिवर्तमानस्य अस्य रावणस्य, रथनेता सूतः असम्भ्रान्त
सन् तदवस्थं पूर्वोक्तावस्थं रावणं समीक्ष्य तस्य रथं युद्धात् युद्धस्थलात्, शनैः अपवादयत् अपावाइयत्, अन्यत्रानयदिति योजना ॥२८-३०॥ निपत्येति । तर्षात् पिपासया । बाणशल्यान्तरोत्थितं बाणशल्यक्षतविवरोत्थितम् ॥ २१-२३ ॥ अखबलम् अत्रबलविषयस्मरणं द्विगुणं बभूवेत्यर्थः On २४-२६॥ राघवात् राघवस्य । विपूर्णहृदयो विहलहदयः ॥ २७ ॥ यदा चेत्यादिलोकत्रयमेकं वाक्यम् । विक्लवेन विवशेन । शखं शखप्रयोगं नारे में
सा-मृतः " सारथी रधिकं रक्षेसम्प्राप्ते प्राणसङ्कटे " इत्याक्तिलमर्यादावेदितृस्वान्तरात्मप्रेरितः । रथनेता सारथिः । “ सूतः प्रसूते प्रेरितेऽपि च " इति विश्वः ॥ २० ॥
For Private And Personal Use Only