SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir चिच्छेदेत्यादिसार्घश्लोकमेकं वाक्यम् । केतुं ध्वजपटम् । उद्दिश्य लक्षीकृत्य । स्थात् स्थावयवदण्डात् ॥२६-२८॥ रामस्य तादृशदशादर्शनेन सा तानि दिव्यानि भौमानि च वैकृतान्याह-रामचन्द्रमसमित्यादिना । प्राजापत्यं नक्षत्रं प्रजापतिदेवताकनक्षत्रभूतां रोहिणीम् । बुधे रोहिणी प्राप्ते जग चिच्छेद केतुमुद्दिश्य शरेणैकेन रावणः । पातयित्वा रथोपस्थे रथात् केतुं च काञ्चनम् । ऐन्द्रानपि जघानाश्वान शर जालेन रावणः ॥ २६ ॥ तं दृष्ट्वा सुमहत्कर्म रावणस्य दुरात्मनः । विषेदुर्देवगन्धर्वा दानवाश्चारणैः सह ॥२७॥ राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः । व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः ॥ २८॥ रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा । प्राजापत्यं चनक्षत्र रोहिणी शशिनः प्रियाम् ॥ २९ ॥ समाक्रम्य बुधस्तस्थौ प्रजानामशुभा वहः ॥ ३० ॥ सधूमपरिवृत्तोर्मिः प्रज्वलनिव सागरः । उत्पपात तदा क्रुद्धः स्टशनिव दिवाकरम् ॥ ३३ ॥ शस्त्र वणः सुपरुषो मन्दरश्मिदिवाकरः। अदृश्यत कबन्धाङ्क: संसक्तो धूमकेतुना ॥ ३२॥ कोसलानां च नक्षत्र व्यक्तमिन्द्राग्निदैवतम् । आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे ॥ ३३ ॥ दशास्यो विंशतिभुजः प्रगृहीत शरासनः । अदृश्यत दशग्रीवो मैनाक इव पर्वतः ॥३४॥ निरस्यमानो रामस्तु दशग्रीवेण रक्षसा । नाशनोदभि सन्धातुं सायकान् रणमूर्धनि ॥ ३५॥ स कृत्वा भ्रुकुर्टि क्रुद्धः किंचित् संरक्तलोचनः । जगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा ॥३६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे श्युत्तरशततमः सर्गः१०३ त्पीडा भवतीति भावः ॥२९-३१ ॥ शस्त्रवर्ण इति । शस्त्रवर्णः असिश्यामः ॥ ३२ ॥ कोसलानामिति । कोसलानाम् इक्ष्वाकूणाम् । विशाखाया स्तनक्षत्रत्वमेतत्काण्डचतुर्थसर्गे दर्शितम् ॥ ३३ ॥ ३४ ॥ निरस्यमान इति । अभिसन्धातुं धनुष्यारोपयितुम् ॥ ३५ ॥ अथेतद्दर्शनेन रामको केतुमुद्दिश्य लक्षीकृत्य, केतुं चिच्छेदेत्यर्थः । रथात रथावयषकेनुदण्डात् केतुं पातयित्वा । यद्वा केतुरूपं दण्डं रथात रथोपस्थे पातपित्वा ॥२६-२८॥ रामस्थ ताहग्दशादर्शनेन सातानि दिव्यानि भौमानि च वैकृतान्याह-रामचन्द्रमसं दृष्ट्वेत्यादिना । प्राजापत्यं च नक्षत्र प्रजापतिदेवत्यनक्षत्रमता रोहिणीम् ॥२९-३१॥ शस्त्रवर्णः असियामः ॥ ३२ ॥ इन्द्राग्निदेवतं विशाखानक्षत्रमिति सम्बन्धः ॥ ३३-३५ ॥ क्रुद्धः स रामः । सुमहाक्रोध जगाम सुमहाक्रोधप्राप्ती स्वजनातिर्भूत For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy