SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir था.रा.भ. ॥३०॥ टी.यु.का. .११ श्यावं कपिशम, विवर्णमिति यावत् । “श्यावः स्यात्कपिशः" इत्यमरः ॥ १५-१८॥ आख्यास्यत इति । मुहुर्मुहुः कम्पमानं हृदयमेनं सोच्छास सपागम् आरख्यास्यते आनष्टे लडथै लुट् ॥ १९॥२० ।। सौम्य शीघमित्यादि सार्धवोकत्रयमेकान्दयम् । ओषधिपर्वतम् ओषधिपर्वताख्यम् । आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले । सोच्छ्वासं हृदयं वीर कापमान मुर्मदः ॥९॥ एव मुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः । हनुमन्तमुवाचेदं हनुमन्तमभित्वरन् ॥ २०॥ साम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम् । पूर्व से कथितो योऽसौ वीर जाम्बवता शुभः ॥२१॥ दक्षिणे शिखरे तस्य जातामोषधिमानय। विशल्यकरणी नाम विशल्यकरणी शुभाम् ॥ २२ ॥ सवर्णकरणी चापि तथा सञ्जीवनीमपि । सन्धानकरणी चापि गत्वा शीघ्रमिहानय ॥२३॥ सञ्जीवनार्थ वीरस्य लक्ष्मणस्य महात्मनः । इत्येवमुक्तो हनुमान गत्वा चौषधि पर्वतम् । चिन्तामभ्यगमच्छीमानजानस्तां महौषधिम् ॥ २४ ॥ तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः । इद मेव गमिष्यामि गृहीत्वा शिखर गिरेः ॥ २५ ।। अस्मिन् हि शिखरे जातामोषधी तां सुखावहाम् । प्रतकेंणाव गच्छामि सुषेणोऽप्येवमब्रवीत् ॥२६॥ द्वितीयो विशल्यकरणीशब्दो गुणवचनः । विशल्याः क्रियन्तेऽनयेति विशल्यकरणी ताम् ॥ २१-२४ ॥ तस्य बुद्धिरित्यादिश्वोकत्रयमेका न्वयम् । प्रतण अन्तःकरणप्रसादादिना लिङ्गेन । सुषेणोऽप्येवमत्रवीदिति । “दक्षिणे शिखरे तस्य जातामोपधिमानय" इति सुपणवचनम् स्यात्कपिशे नीले " इति विश्वः ॥१५-१८॥ आख्यास्यत इति । मुहुर्मुहुः कम्पमान हृदयमेन मोच्छ्वासं समाणमाख्यास्यते आरूपास्यति अतो विषादं मा कृथा व इति पूर्वेण सम्बन्धः ॥ १९ ॥ एवमिति । अत्र द्वितीयो हनुमच्छब्दः प्रशस्तहनुमद्रचनः । यद्वा हनुशब्दो ज्ञानवाची। "ज्ञानवान हनुमान स्वतः" इति। शब्दार्गवे ॥ २० ॥ शैलं समुचिठूलम् ॥ २१॥ विशल्पकरणीमिति । द्वितीयो विशल्पकरणीशब्दो गुणवचनः । विशल्यः क्रियतेऽनयेति विशल्यकरणी ताम् । २-२५॥ अस्मिन्निति । प्रतति अन्तःकरणप्रसादादिलिङ्गत इत्यर्थः । सुषेणो मां यथा यथावद अब्रवीत् । अतः अस्मिन शैलशिखरे सातामोषधि R For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy