________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सार्घश्लोकद्वयमेकान्वयम् । लज्जतीव । आर्ष परस्मैपदम् । स्वप्रयाने स्वप्नगमने। स्वप्ने हि गच्छतां पुरुषाणां पादाः पश्चादाकृष्टा भवन्ति । प्रातरं निहतं | दृष्ट्वेति पूर्वशेषः ॥ ६-८॥ विनिष्टनन्तमित्यादिसार्घश्लोकमेकं वाक्यम् । विनिष्टनन्तं निश्वसन्तम् । ध्यानशोकपरायणः, अभूदिति शेषः ॥९॥ परं विषाद
भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना ॥ ८॥ विनिष्टनन्तं दुःखात मर्मण्यभिहतं भृशम् । राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम् । दुःखेन महताऽऽविष्टो ध्यानशोकपरायणः ॥९॥ परं विषादमापनो विललापाकुलेन्द्रियः ॥१०॥ न हि युद्धेन मे कार्य नैव प्राणैर्न सीतया । भ्रातरं निहतं दृट्वा लक्ष्मणं रणपांसुषु ॥११॥ किं मे राज्येन किं प्राणे युद्धे कार्य न विद्यते । यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः ॥१२॥ देशे देशे कलत्राणि देशे देशे चबान्धवाः। तं तु देशं न पश्यामि यत्र भ्राता सहोदरः॥ १३॥ इत्येवं विलपन्तं तं शोकविह्वलितेन्द्रियम् । विवेष्टमानं करुण मुच्छसन्तं पुनः पुनः । राममाश्वासयन वीरः सुषेणो वाक्यमब्रवीत् ॥ १४॥ न मृतोऽयं महाबाहो लक्ष्मणो लक्ष्मिवर्धनः । न चास्य विकृतं वक्त्रं नापि श्यावं न निष्प्रभम् ॥ १५॥ सुप्रभं च प्रसन्नं चमुखमस्याभिलक्ष्यते। पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने ॥१६॥ एवं न विद्यते रूपं गतामूनां विशांपते । दीर्घायुषस्तु ये मस्तेिषांतु मुखमीदृशम् ॥ १७॥ नायं प्रेतत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः । मा विषादं कृथा वीर सप्राणोऽयमरिन्दमः॥१८॥ मित्यर्धम् । राघव इत्यनुपञ्जनीयम् ॥३०॥ न हि युद्धेनेति । दृष्ट्वा, स्थितस्येति शेषः॥११॥ किंमे राज्येनेति । यत्र यतः॥१२-१४॥ न मृतोऽयमिति । भ्रातरं निहतं दृष्ट्वेत्येतत् पूर्वशेषम् ॥ ८-११॥ किमिति । यत्र यतः कारणात, तेन ॥ १२-१४ ॥ नेति । इयावं कपिशम, विवर्णमिति यावत् । “श्यायः
स.-सहोदरः तत्तुल्यः। पायसस्य कौसल्याविभागातस्य सुमित्रा प्रदानानिमिचाहा लक्ष्मणस्प ताहोदर्यम् । सहोदरस्प मेलन भवेत् । असहोदरस्सन्नेतादृशो आता यत्र मिलेत्तं देशं न पश्यामीत्यर्थो वा। मिनोदरे एतादर्श सौहार्द दुर्लममिति भावः ॥ १३ ॥
For Private And Personal Use Only