SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir रामचिन्तयित्वा ॥ ३८॥ न विषादस्येति सार्षशोकमेकं वाक्यम् । लक्ष्मणं सनिरीक्ष्य महता सर्वयत्नेन रावणस्य वधे धृतः अवहितः सुतुमुलं टी.पु.का. ॥२९॥ युद्धं चक्र इत्यन्वयः। न केवलं सीताहरणात् किन्तु लक्ष्मणदर्शनादपीति चशब्दार्थः ॥ ३९ ॥ कथं लक्ष्मणदर्शनं रावणवधकारणं भवतीत्यत्राइ स०१०१ न विषादस्य कालोऽयमिति सञ्चिन्त्य राघवः । चक्रे सुतुमुलं युद्ध रावणस्य वधे धृतः । सर्वयत्नेन महता लक्ष्मणं सन्निरीक्ष्य च ॥ ३९॥ स ददर्श ततो रामःशक्त्या मिन्नं महाहवे । लक्ष्मणं रुधिरादिग्वं सपन्नगमिवा चलम् ॥४०॥ तामपि प्रहितां शक्तिं रावणेन बलीयसा । यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् ॥४१॥ अर्दिता श्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा ॥ ४२ ॥ सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् ॥४३॥ तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् । बभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च ॥४४॥ तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा । शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ॥४५॥ अचिन्तयित्वा तान बाणान समाश्लिष्य च लक्ष्मणम् । अब्रवीच हनूमन्तं सुग्रीवं चैव राघवः ॥ ४६॥ लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः ॥१७॥ पराक्रमस्य कालोऽयं सम्प्राप्तो मे चिरेप्सितः। पापात्माऽयं दशग्रीवो वध्यतां पापनिश्चयः। कक्षितः स्तोककस्येव घर्मान्ते मेघदर्शनम् ॥ ४८॥ स ददर्शति । तदानी लक्ष्मणस्य तादृशं शोच्यत्वदर्शनं रावणवधनिश्चयकारणं भवतीत्याशयः ॥४०॥ तामपीति । अपिशब्दस्य यत्नतोऽपी त्युत्तरत्रान्वयः। बाणार्दितत्वेन सुतरां न शेकुरित्याह-अर्दिताश्चेति ॥४१॥४२॥ कारणान्तरमाह-सौमित्रिमिति ॥ ४३-१७॥ पराक्रमस्येत्यादि । राघवः,लक्ष्मणाय स्वस्त्यस्तु, त्वं हतोद्यमा नष्टहननोद्योगा मोघा भवेति आपतन्तीं शक्तिमतु व्याहरत शक्तिमुद्दिश्य व्याहृतवानिति योजना ॥३३-४३॥तामिति ।। HIR९९॥ यामवमर्दिवं वानरा न शेकुः तां कराभ्यो विचकर्ष बभन्न रेति सम्बन्धः ॥ ४४-४७ ॥ पराक्रमस्येत्यादि सार्धश्लोकमेकं वाक्यम् । कांक्षतश्चातकस्य धर्मान्ते । मेघदर्शनमिव चिरेप्सितः पराक्रमस्य काल में मया सम्प्रातः, अतः पापात्मा दशग्रीवो वध्यतामिति योजना। कांक्षतस्स्तोककस्य इति पाठे-स्तोकका चातक। For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy