________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kalassagarsur Gyanmandir
तत इति । संसक्तहस्तः बाणप्रयोगासक्तहस्तः ॥ ३४ ॥ ३५ ॥ अयेत्यादि । शरान् रौद्रात्रप्रपञ्चरूपान् बाणान् मुमोचेत्यन्वयः । मुमोच च महातेजा श्वापमायम्य वीर्यवानिति पाठः । तदनन्तरं-ते महामेघसङ्काशे इति श्लोकः। तदनन्तरं-पुनरेवेति श्येकः। तदनन्तरं-ते भित्त्वेति श्लोकात्पूर्व अन्य।
ततःसंसक्तहस्तस्तु रावणो लोकरावणः। नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ॥ ३४ ॥रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम् । शिरसा धारयन् रामो नव्या प्रत्यपद्यत ॥३५॥ अथ मन्त्रानभिजपन रौद्रमखमुदीरयन् । शरान भूयःसमादायरामः क्रोधसमन्वितः। मुमोच च महातेजाश्चापमायम्य वीर्यवान् ॥३६॥ ते महामेघसङ्काशे कवचे पतिताः शराः।अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ॥३७॥ पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम् । ललाटे परमात्रेण सर्वास्त्रकुशलो रणे ॥ ३८॥ ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः । श्वसन्तो विविशुभूमि
रावणप्रतिकूलिताः ॥३९॥ निहत्य राघवस्यास्त्रं रावणः क्रोधमूञ्छितः। आसुरं सुमहाघोरमा प्रादुश्चकार ह ॥४०॥ पतनमस्ति, तदन्वेष्टव्यम् ॥ ३६॥ अवध्ये अभेद्ये । व्यथा न जनयन् नाजनयन् ॥ ३७॥ ललाटे विषये ललाटमुद्दिश्येत्यर्थः । यद्वा परमात्राणि, विव्याधेति शेषः ॥ ३८॥ त इति । ते अस्त्रविकृतिरूपाः शराः, बागरूपाणि रावणास्त्राणि भित्त्वा, रावणप्रतिकूलिताः रावणेन निवारिताः सन्तः, भूमि विविशुः ॥ ३९ ॥१०॥रामानु-अवध्ये अभेद्ये । पुनरिति । ललाटे ललाटविषये, ललाटमुद्दिश्येति पावत् । परमात्रेण श्रेष्ठानमन्त्रेण, योजितान् बाणान मुमोचेत्यध्याहर्तव्यम् । समनन्तरलोके बाणचहुत्वाभिधानात् । ते भिवेति । श्वसन्तः पञ्चशीर्षा उरगा इव स्थिताः ते वाणाः रावणप्रतिकूलिताः रावणेन प्रत्यत्रेण खण्डिताः, अत एव वाण संसक्तहस्तः बाणप्रयोगासक्तहस्तः ॥५-३६॥ अवध्ये अभेद्ये वध्यता जनयन् भेद्यत्वमजनयन् । अदभाव आर्षः वध्यता जनयन्निति पाठः॥३०॥ पुनरेवेति । ललाटे ललाटमविश्येत्यर्थः । परमाखेण श्रेष्ठमन्वेण योजितान बाणान, मुमोचेति शेषः ॥३८॥ बाणरूपाणि प्रशंसायो रूपपू प्रत्ययः । प्रशस्तवाणा इत्यर्थः । आचालिस व्यत्ययः। ते प्रशस्तबाणाः रावणप्रतिकूलिताः रावणेन निवारिता अपिरावणस्य कवचं भित्त्वा श्वसम्ता पबशीर्चा उरगा इव भूमि विविशुरिति सम्बन्धः ॥३९-४६॥ -यहा तपने सर्वे सति अस्तंगत इस यथा तथा महामेधाविध चक्रतुः । चापिशम्दादित्यादिचमत्कृत्यपेक्षया चमकतिरतिचमत्कृतिर्वा नवेति कतिनो विदाकुर्वन्तु ॥ उस्तं गते चाप्युदिते इत्येतन्मध्येऽस्तं गत इत्यस्यापिक्येनावक्तव्यत्वाच ॥१०॥ ते शराः पाणरूपाणि वाण कार्य रूपयन्ति सुन्दरीकुर्वन्तीति तानि करायनानि मित्या पाशीर्षा सरंगा इस वसन्तः रावणप्रतिकूलिताः मंसिताः भूमि विविशुः ॥ २९॥
For Private And Personal Use Only