________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.यु.का.
स०१००
वा.रा.भ. तयोरिति । यमान्तकनिकाशयोः यमतदन्तको यमरुदो वत्तुल्ययोः ॥२७॥ गगनं सन्ततं निबिडं बभूवेत्यन्वयः ॥२८॥ गाक्षितमित्यम् ॥२९॥
गवाक्षितं सातगवाक्षम् ॥२९॥ महावेगरित्यादिसार्घश्लोक एकान्वयः । गृध्रपत्रैः हेतुभिः, सुवाजितैः सञतशोभनपक्षः, बाणैरिति शेषः ॥३०॥
स सङ्ख्ये राममासाद्य क्रोधसंरक्तलोचनः । व्यसृजच्छरवर्षाणि रावणो राघवोपरि ॥ २२ ॥ शरधारास्ततो रामो रावणस्य धनुश्युताः । दृष्ट्वैवापततः शीघ्रं भल्लान् जग्राह सत्वरम् ॥ २३ ॥ तान् शरौघांस्ततो भल्लैस्तीक्ष्ण श्चिच्छेद राघवः। दीप्यमानान् महाघोरान् क्रुद्धानाशीविषानिव ॥ २४ ॥ राघवो रावणं तूर्ण रावणो राघवं तदा । अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः॥ २५॥ चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम् । बाणवेगान् समुत्क्षिप्तावन्योन्यमपराजितौ ॥२६॥ तयोर्भूतानि वित्रेसुर्युगपत् संप्रयुध्यतोः।रौद्रयोः सायकमुचोर्यमान्तकनिका शयोः ॥२७॥ सन्ततं विविधैर्बाणैर्बभूव गगनं तदा। घनरिवातपापाये विद्युन्मालासमाकुलैः ॥ २८ ॥ गवाक्षित मिवाकाशं बभूव शरवृष्टिभिः ॥२९॥ महावेगैः सुतीक्षणाय॒ध्रपत्रैः सुवाजितैः। शरान्धकार तो भीम चक्रतुः समरं तदा। गतेऽस्तं तपने चापि महामेघाविवोत्थितौ॥३०॥ बभूव तुमुलं युद्धमन्योन्यवधकाक्षिणोः। अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ॥ ३३ ॥ उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ । उभावस्त्रविदां मुख्या वुभौ युद्धे विचेरतुः ॥३२॥ उभौ हि येन व्रजतस्तेन तेन शरोर्मयः। ऊर्मयो वायुना विद्धा जग्मुःसागरयोरिव ॥३३॥ बभूवेति । अनासाद्यम् इतः पूर्व केनापि दुर्लभम् । अचिन्त्यं रावणस्यैवं भविष्यतीति चिन्तानहम्॥३॥३२॥ उभाविति । येन येन मण्डलचारेण॥३३॥
सम्बन्धः ॥ २१-२५ ॥ अन्योन्यं बाणवेगान् समुत्क्षिप्तौ समुत्क्षिप्तवन्ती, निवारयन्ताविति यावत् । अपराजितो अप्रतिहतो ॥ २६ ॥ २७ ॥ सन्ततमाक्रान्तम् IN॥ २८ ॥ २९ ॥ गृध्रपत्रैः सुवाजितैः गृध्रपत्रेहेतुभिः सुवाजितैः सनातशोभनपक्षेः॥ ३०-३२ ॥रयेण मण्डलचारण । उभौ रयेण व्रजतः इति पाठः ॥ ३३ ॥
स-तपने सूर्ये च अस्तं तन्नामक पर्वत गते सति, प्रदोषसमय इति वाक्त । उस्थिती महामेघाविव । चन्द्रादिकमाण्ठाय सतिमिरीकरणं चमत्कार इति 'न कविश्चमत्कारः' इति नागोजिमझोक्तिरेव निश्चमत्कारा।
| ॥२९॥
For Private And Personal Use Only