________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ. सक्षराजस्त्वित्यादिचोकद्वयमेकान्वयम् । ऋक्षराजः जाम्बवान तेन सहितः सःराजा गवाक्षः। 'जाम्बवन्तं गवाक्षं च' इत्युत्तरत्र वक्ष्यमाणत्वात टी. Renn८-१०॥ ऋक्षराज जाम्बवन्तं विभिर्बाणेराजघान । गवाक्षं च बहुभिः शरैर्जवानेत्यन्वयः॥१५॥१२॥ तस्याङ्गद इत्यादिचोकद्वयमेकान्वयम् ।
तेऽदिता बाणवर्षेण महापार्श्वेन वानराः। विषादविमुखाः सर्वे बभूवुर्गतचेतसः॥४॥ निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम् । वेगं चक्रे महाबाहुः समुद्र इव पर्वणि ॥ ५॥ आयसं परिचं गृह्य सूर्यरश्मिसमप्रभम् । समरे वानरश्रेष्ठो महापाचे न्यपातयत् ॥६॥ स तु तेन प्रहारेण महापार्थो विचेतनः । समूतः स्यन्दनात्तस्मादिसंज्ञा प्रापतद्धवि ॥७॥ सर्भराजस्तु तेजस्वी नीलाञ्जनचयोपमः । निष्पत्य सुमहावीर्यः स्वाद्व्यूहान्मेघसंनिभात् ॥८॥ प्रगृह्य गिरिशृङ्गामा क्रुद्धः सुविपुलां शिलाम् । अश्वान् जघान तरसा स्यन्दनं च बभञ्ज तम् ॥९॥ मुहूर्ताल्लब्धसंज्ञस्तु महापाश्चों महाबलः । अङ्गदं बहुभिर्वाणैर्भूयस्तं प्रत्यविध्यत ॥१०॥ जाम्बवन्तं त्रिभिर्बाणे राजघान स्तनान्तरे। ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः॥ ११॥ जाम्बवन्तं गवाक्षं च स दृष्ट्वा शरपीडितौ। जग्राह परिघं घोरमङ्गदः क्रोधमूच्छितः॥१२॥ तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसम् । दूरस्थितस्य परिघं रविरश्मिसमप्रभम् ॥१३॥ द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवान् । महापार्श्वस्य चिक्षेप वधार्थ वालिन: सुतः॥१४॥ स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः।धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत् ॥ १५॥ तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् । तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले ॥ १६ ॥ स तु क्रुद्धो महावेगो
महापार्थो महाद्युतिः। करेणैकेन जग्राह सुमहान्तं परश्वधम् ॥ १७॥ दूरस्थितस्य तस्य वधार्थमित्यन्वयः ॥ १३-१७॥ सर्तराज इति । अक्षराजेन जाम्बवता सहितः, जाम्बवन्तं गवाक्षं चेत्युत्तरत्र वक्ष्यमाणत्वात् ॥ ८-१२ ॥ तस्याङ्गद इत्यादि श्लोकद्वयमेकं वाक्यम् । रश
For Private And Personal Use Only