SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir चकारात् सव्यं च । सुतूर्ण सम्परीयतुः अकुर्वाताम् ॥ ३२ ॥ वीर्येण वापत इति वीर्यश्वाची ॥३३॥ लमं चर्मलपम् । उत्कर्षतः, महोदरस्योत शेषः ॥ ३४ ॥ तत शिरः । न तिष्ठते नातिष्ठत ॥ ३५ ॥३६ ।। विषण्णवदनाः, अभवन्निति शेषः। अतः सर्वशब्दापौनरुक्त्यम् ॥३७॥ लक्ष्म्या स तु शूरो महावेगो वीर्यश्लाघी महोदरः। महाचर्मणि तं खङ्गं पातयामास दुर्मतिः॥ ३३ ॥ लग्रमुत्कर्षतः खङ्गं खङ्गेन कपिकुञ्जरः। जहार सशिरस्त्राणं कुण्डलोपहितं शिरः॥ ३४ ॥ निकृत्तशिरसस्तस्य पतितस्य महीतले । तलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठते ॥ ३५॥ हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः । चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ॥ ३६॥ विषण्णवदनाः सर्वे राक्षसा दीनचेतसः। विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः ॥३७॥ महोदरं तं विनिपात्य भूमौ महागिरेः कीर्णमिवैकदेशम् । सूर्यात्मजस्तुत्र रराजलक्ष्म्या मूर्यः स्वतेजोभि रिवाप्रधृष्यः॥ ३८॥ अथ विजयमवाप्य वानरेन्द्रः समरमुखे सुरयक्षसिद्धसङ्घः। अवनितलगतैश्च भूतसङ्घहरुष समाकुलितैः स्तुतो महात्मा॥३९॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमद्युद्धकाण्डे अष्टनवतितमः सर्गः॥९८॥ महोदरे तु निहते महापाों महाबलः । सुग्रीवेण समीक्ष्याथ क्रोधात् संरक्तलोचनः। अङ्गदस्य चमू भीमा क्षोभया मास सायकैः ॥१॥ स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः । पातयामास कायेभ्यः फलं वृन्तादिवानिलः ॥२॥ केषांचिदिषुभिर्बाहून स्कन्धाश्चिच्छेद राक्षसः। वानराणां सुसंक्रुद्धः पार्श्व केषां व्यदारयत् ॥३॥ पलक्ष्म्या ॥ ३८॥३९॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टनवतितमः सर्गः ॥९८॥ अथ महापार्श्ववधः-महोदरे वित्यादि । महोदरे सुग्रीवेण निहत इत्यन्वयः॥ १-७॥ वीर्येण श्वाधत इति वीर्यलाधी ॥ ३३-३६॥ विषण्णवदना इति । सर्वे दीनचेतसः, बभूवरिति शेषः । भयवित्रस्तचेतसः भयङ्करविवस्तचित्ताः सर्वे विद्रवन्ति बद्रवन् अतः सर्वशब्दापुनरुक्तिः ॥३७-३९॥ इति श्रीमहेन्चरतीविरचितायो श्रीरामायणतत्वदीपिकारुषायो यद्धकाण्डण्याख्यायाम अपनवतितमस्सगेः॥ ९८॥ महोदर इति । महोदर इत्येतन्महापार्श्वविशेषणम् । महोदरस्त इति पाठः ॥१०॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy