SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.रा.म. सार्घशोकमेकं वाक्यम् । स्रोतोभ्यः नासादिनवद्वारेभ्यः॥ ३३॥ ३२ ॥ विरूपाक्षतरं नेत्रोद्गमनेनात्यन्तविकटाक्षम् ॥३३॥ स्फुरन्तमूर्ध्वमुत्पतन्तम् टी.यु.का. ॥२९२परिवर्तन्तं परिवर्तमानम् ॥ ३४ ॥ तथा विति । भिन्नवेली विदीर्णवेली ॥ ३५॥ विनाशितमिति । उन्मत्तगङ्गा उद्धेलगङ्गा ॥ ३६ ॥ इति श्रीगोविन्द स०१८ राजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तनवतितमः सर्गः ॥ ९७ ॥ पपात रुधिरक्किन्नः शोणितं च समुद्रमन् । स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव ॥३२॥ विवृत्तनयनं क्रोधाव सफेनं रुधिराप्लुतम् । ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम् ॥ ३३ ॥ स्फुरन्तं परिवर्तन्तं पार्थेन रुधिरोक्षितम् । करुणं च विनर्दन्तं ददृशुः कपयो रिपुम् ॥ ३४॥ तथा तु तौ संयति सम्प्रयुक्तौ तरस्विनौ वानरराक्षसानाम् । बलार्णवौसस्वनतुः सुभीमं महार्णवी द्वाविव भिन्नवेलौ ॥३५॥ विनाशितं प्रेक्ष्य विरूपनेत्रं महाबलं तं हरिपार्थिवेन । बलं समस्तं कपिराक्षसानामुन्मत्तगङ्गाप्रतिमं बभूव ॥३६॥ इत्यार्षे. श्रीमयुद्धकाण्डे सप्तनवतितमः सर्गः ॥९७॥ हन्यमाने बले तूर्णमन्योन्यं ते महामृधे । सरसीव महाधर्मे सोपक्षीणे बभूवतुः ॥१॥ स्वबलस्य विघातेन विरू पाक्षवधेन च । बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः॥२॥ प्रक्षीणं तु बलं दृष्ट्वा वृध्यमानं वलीमुखैः । बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् । उवाच च समीपस्थं महोदरमरिन्दमम् ॥३॥ अस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता । जहि शत्रुचमू वीर दर्शयाद्य पराक्रमम् ॥४॥ भर्तृपिण्डस्य कालोऽयं निर्देष्टुं साधु युध्यताम् ॥५॥ अथ महोदरवधः-हन्यमान इत्यादि । सरसी इवेति वक्तव्ये सरसीवेति सन्धिरापः ॥ १-३॥ अस्मिन् काल इत्यादिसाश्लोक एकान्वयः। भर्तृपिण्ड स्रोतोभ्यः नासादिनवरन्प्रेभ्यः ॥ ३२ ॥ विरूपाक्षतरम् अतिविरूपाक्षम् ॥ ३३ ॥ पार्श्वन परिवर्तन्तं रिपुं विरूपाक्षं दहशुरिति सम्बन्धः ॥ ३४ ॥ भिन्नवेली विदीर्ण M२९० लौ ॥ ३५॥ उन्मत्तगङ्गाप्रतिमम उद्वेलगङ्गासहशम् ॥३६॥ इति श्रीमहेश्वरतीर्थ० श्रीरामायणतत्त्वदीपिकाख्यायो युद्धकाण्डव्याख्यायो सप्तनवतितमस्सर्गः ॥९॥ हन्यमान इति । सरसीव सरसी इव । सन्धिराषः। सोपक्षीणे उपक्षीणमुपक्षयः तत्सहिते॥१-४॥ भर्तृपिण्डस्पेति । निर्देष्टुं स्वामिदत्तवेतनसममुपकर्तुमित्यर्थः॥५-१०॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy