SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir इति मात्रच्प्रत्ययः।।१९॥ गजात्त्विति श्लोकद्वयमेकं वाक्यम् । व्यवस्थित निश्चलतया स्थितम् ॥ २०-२२ ॥ स तामिति । अएकम्य शिलापातपरि हारार्थमन्यतोऽपसृत्य । प्राहरत, सुग्रीवमिति शेषः ॥२३-२५॥ मुष्टिप्रहारेत्यादिसायचोक एकान्वयः। कवचामिति । अनेन सुग्रीवस्यापि कवच गजात्तु मथितातूर्णमपक्रम्य स वीर्यवान् । राक्षसोऽभिमुखः शत्रु प्रत्युद्गम्य ततः कपिम् ॥२०॥ आर्षभं चर्म खङ्गं च प्रगृह्य लघुविक्रमः। भर्सयन्निव सुग्रीवमाससाद व्यवस्थितम् ॥ २१ ॥ स हि तस्याभिसंक्रुद्धःप्रगृह्य विपुलां शिलाम् । विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् ॥२२॥ स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुङ्गवः । अपक्रम्य सुविक्रान्तः खङ्गेन प्राहरत्तदा ॥ २३ ॥ तेन खङ्गप्रहारेण रक्षसा बलिना हतः । मुहूर्तमभवदीरो विसंज्ञ इव वानरः ॥२१॥ स तदा सहसोत्पत्य राक्षसस्य महाहवे । मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि ॥२५॥ मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः । तेन खड्ड्रेन संक्रुद्धः सुग्रीवस्य चमूमुखे । कवचं पातयामास पद्भया । ममिहतोऽपतत् ॥ २६ ॥ स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत् । तलप्रहारमशनेः समानं भीमनिस्वनम् ॥२७॥ तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम् । नैपुण्यान्मोचयित्वेनं मुष्टिनोरस्यताडयत् ॥ २८॥ ततस्तु संक्रुद्ध तरः सुग्रीवो वानरेश्वरः। मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा । स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः ॥२९॥ ततो न्यपातयत् क्रोधाच्छङ्कदेशे महत्तलम् ॥३०॥ महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ॥ ३१ ॥ धारणमस्तीति गम्यते । पद्यामिति । अभिहतः सन् पट्यामपतदित्यन्वयः ॥२६॥२७॥रामानु०-तेनेति । सखङ्गाभिहसोऽपतत् सखड्गश्वासावभिदतश्च सखा भिहतः । विरूपाक्षमेरितखड्गसहितोऽपतदित्ययः । उत्तरत्र विरूपाक्षस्प मुष्टिनैव युदाभिधानात् ॥ २६ ॥ नैपुण्यात् शिक्षापाटवात् ॥ २८॥ ततस्त्विति सार्षश्लोकमेकं वाक्यम् । अन्तरम् अवकाशम् ॥२९॥ तत इत्यर्धम् । शवदेशे ललाटास्थिप्रदेशे । “शको निधो ललाटास्थि" इत्यमरः ॥३०॥ महेन्द्राशनीत्यादि धातुः ॥ १३-२२ ॥ स तामिति । अपक्रम्य शिलापहारमोधकरणार्थ पार्श्वतोऽपसृत्य सुग्रीवं प्राहरदिति भावः ।। २३-२७ ॥ तलेति । नैपुण्यात युद्धगतिविशेष लाघवात मोचयित्वा मोघीकृत्य स ददर्शान्तरमिति सम्बन्धः ॥ २८ ॥ २९॥ शकदेशे ललाटास्थिदेशे।"शको निधो ललाटास्थिन " इत्यमरः ॥ ३०॥३१॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy