SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir टी.यु.को. महाद्रुमान्, उत्पाव्येति शेषः । उत्पाट्य अस्य पार्श्वतः पृष्ठतश्चानुजह्वरिति सम्बन्धः । यथा महाराजे युद्धाय गच्छति तदायुधानि भृत्या आहरन्ति तथा वानरराजे युद्धाय निष्कामति तदायुधभूतान शैलवृक्षादीन समये दातुं वानरा आजहुरिति भावः ॥८॥९॥ ममन्थ चेति । अगमान वृक्षान् । आत्मनः सदृशं वीरः स तं निक्षिप्य वानरम् । सुग्रीवोऽभिमुखः शत्रु प्रतस्थे पादपायुधः ॥७॥ पार्श्वतः पृष्ठतश्चास्य सर्वे यूथाधिपाः स्वयम् । अनुजहर्महाशैलान् विविधांश्च महादुमान् ॥ ८॥ स नर्दन युधि सुग्रीवः स्वरेण महता महान् । पातयन् विविधांश्चान्यान जगामोत्तमराक्षसान ॥ ९॥ ममन्थ च महाकायो राक्षसान वानरेश्वरः । युगान्तसमये वायुः प्रवृद्धानगमानिव ॥ १०॥ राक्षसानामनीकेषु शैलवर्ष ववर्ष ह । अश्मवर्ष यथा मेघः पक्षिसङ्केषु कानने ॥११॥ कपिराजविमुक्तैस्तैः शैलवर्षेस्तु राक्षसाः। विकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः ॥ १२॥ अथ संक्षीयमाणेषु राक्षसेषु समन्ततः। सुग्रीवेण प्रभनेषु पतत्सु निनदत्सु च ॥ १३॥ विरूपाक्षः स्वक नाम धन्वी विश्राव्य राक्षसः। रथादाप्लुत्य दुर्धर्षों गजस्कन्धमुपारुहत् ॥ १४॥ स तं द्विरदमारुह्य विरूपाक्षी महारथः। विनदन भीमनिहादं वानरानभ्यधावत ॥ १५॥ सुग्रीवे स शरान् घोरान विससर्ज चमूमुखे। स्थाप यामास चोद्विग्नान राक्षसान सम्प्रहर्षयन् ॥ १६॥ स तु विद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा । चुक्रोध स महा क्रोधो वधे चास्य मनो दधे ॥ १७॥ ततः पादपमुद्धृत्य शूरः सम्प्रधनो हरिः। अभिपत्य जघानास्य प्रमुखे तु महागजम् ॥ १८॥ स तु प्रहाराभिहतः सुग्रीवेण महागजः। अपासर्पद्धनुर्मात्र निषसाद ननाद च ॥१९॥ "पलाशी द्रुमागमाः" इत्यमरः॥१०-१२॥ संक्षीयमाणेषु हिंस्यमानेषु । "क्षि हिंसायाम्" इति धातुः॥१३-१७॥ तत इति । सम्प्रधनःबहुल ग्रहणात् कर्तरि ल्युट् । प्रहर्तेत्यर्थः । प्रमुख मुखे ॥ १८॥ रामानु०-सम्प्रधने युद्धे ॥ १८ ॥ धनुर्मात्रं धनुःप्रमाणम् । “प्रमाणे द्वयसदनमात्रचः"| एकस्य रावणस्य शरसम्पातमिति सम्बन्धः ॥२-९॥ ममन्थेति । अगमान् वृक्षान् ॥ १०-१२ ॥ संक्षीयमाणेषु हिंस्यमानेषु । “क्षि हिंसायाम् " इति ॥२९१० For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy