________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kasagarsur Gyanmandir
www.kobatirth.org
आकोशेति । आकोशपद्मवकाणि ईपद्विकसितपद्मभूतवकाणि । पद्मकेसरवर्चसाम्, वानराणामिति शेषः। प्रमथामि प्रमथ्नामि । श्राभाव आर्षः। H॥ १५-१८॥ अद्येति । गतचेतनः मतप्राणैः । यत्नावेक्ष्यतलामिति । नैरन्ध्येण भूमौ वानरान् पातयिष्यामीत्यर्थः ॥ १९ ॥२०॥ कल्प्यतामिति
अद्य वानरसैन्यानि रथेन पवनौजसा । धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोमिभिः ॥ १४ ॥ आकोशपद्मवत्राणि पद्मकेसरवर्चसाम् । अद्य यूथतटाकानि गजवत् प्रमथाम्यहम् ॥ १५ ॥ सशरैरद्य वदनैः सङ्ख्ये वानरयूथपाः । मण्डयिष्यन्ति वमुधां सनालैरिव पङ्कजैः ॥ १६॥ अद्य युद्धप्रचण्डानां हरीणां दुमयोधिनाम् । मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम् ॥ १७॥ हतो भर्ता हतो भ्राता यासां च तनया हताः। वधेनाद्य रिपोस्तासां करोम्याप्रमार्जनम् ॥ १८ ॥ अद्य मद्राणनिर्भिन्नैः प्रकीर्णेर्गतचेतनैः । करोमि वानरैयुद्धे यत्नावक्ष्यतला महीम् ॥ १९॥ अद्य गोमायवो गृध्रा ये च मासाशिनोऽपरे । सर्वास्तस्तिर्पयिष्यामि शत्रुमासैः शरार्पितैः ॥२०॥ कल्प्यतां मे रथः शीघ्र क्षिप्रमानीयतां धनुः । अनुप्रयान्तु मा सर्वे येऽवशिष्टा निशाचराः ॥२१॥ तस्य तद्वचनं श्रुत्वा महापार्थोऽब्रवीद्वचः । बलाध्यक्षान स्थितास्तत्र बलं सन्त्वर्यतामिति ॥२२॥ बलाध्यक्षास्तु संरब्धा राक्षसां स्तान गृहादगृहात् । चोदयन्तः परिययुर्लङ्कायों तु महाबलाः॥२३॥ वतो मुहूर्वान्निष्पेतू राक्षसा भीमदर्शनाः।
नर्दन्तो भीमवदना नानाप्रहरणैभुजैः॥२४॥ कल्प्यताम् आकल्प्यताम्, अलंकियतामित्यर्थः ॥२१॥२२॥ बलाध्यक्षास्त्विति । संरब्धा इति । पुनः पुनराबानेप्यनागमनात कुपिता इत्यर्थः । परिययुः प्रतिरथ्यं ययुरित्यर्थः ॥ २३ ॥ तत इत्यादिचोकत्रयमेकान्वयम् । हुलैः दिफलपत्राग्रायुधविशेषः। “हुलं विफलपत्रायम्" इति वेजयन्ती । शोमनपक्षवता ॥ १३ ॥ १४॥ पद्मकेसरवर्चसाम्, वानराणामिति शेषः । पृथतटाकानि प्रमथामीति सम्बन्धः ॥ १५-२३ ॥ नतो मुहूर्तादिति । भुजरित्याग्रुप लक्षणे तृतीया ॥ २४-२८॥
For Private And Personal Use Only