________________
Shri Mahavir Jain Aradhana Kendra
चा.रा.भू. ॥२८९ ॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
रिव स्थितः । भयाव्यक्तकथः भयादव्यक्तवचनः । ममाज्ञया वदतेत्युवाचेत्यन्वयः । इमौ महोदरमहापार्श्वे सचिवौ । पूर्वहतौ तु मत्तप्रमत्तापरपर्यायौ रावणभ्रातरौ ॥ ३-८ ॥ रामानु० भयाव्यक्तकथः स्वानिष्टभयेनास्पष्टराक्षसकय इत्यर्थः । भयाव्यक्तकयानिति च पाठः ॥ ४ अथेति । प्रहस्येति, शत्रुषु तृणीकारात् उवाच च समीपस्थान राक्षसान राक्षसेश्वरः । भयाव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा ॥ ४ ॥ महोदरमहापार्श्वे विरूपाक्षं च राक्षसम् । शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा राक्षसास्ते भया दिताः । चोदयामासुरव्यग्रान राक्षसांस्तान नृपाज्ञया ॥ ६ ॥ ते तु सर्वे तथेत्युक्ता राक्षसा घोरदर्शनाः । कृत स्वस्त्ययनाः सर्वे रणायाभिमुखा ययुः ॥ ७ ॥ प्रतिपूज्य यथान्यायं रावणं ते निशाचराः । तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकांक्षिणः ॥ ८ ॥ अथोवाच प्रहस्यैतान् रावणः क्रोधमूर्च्छितः । महोदरमहापार्श्वी विरूपाक्षं च राक्षसम् ॥ ९ ॥ अद्य वाणैर्धनुर्मुकैर्युगान्तादित्यसन्निभैः । राघवं लक्ष्मणं चैव नेष्यामि यमसादनम् ॥ १० ॥ खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा । करिष्यामि प्रतीकारमद्य शत्रुवधादहम् ॥ ११ ॥ नैवान्तरिक्षं न दिशो न नद्यो नापि सागराः । प्रकाशत्वं गमिष्यन्ति मद्वाणजलदावृताः ॥ १२ ॥ अद्य वानरमुख्यानां तानि यूथानि भागशः । धनुषा शरजालेन विधमिष्यामि पत्रिणा ॥ १३ ॥
॥ ९ ॥ १० ॥ खरस्येत्यादिषु वधस्येति शेषः ॥ ११-१४ ॥
भयाव्यक्तकथान् स्वानिष्टकथनभयादस्पष्टवचनानित्यर्थः । भयाव्यक्तकथ इति वा पाठः ॥ ३५ ॥ अव्यमान रणोत्साहरहितान् ॥ ६-९ ॥ अद्य वाणैरिति राघवं लक्ष्मणं यमसादनं नेष्यामि । वस्तुतस्तु राघवं लक्ष्मणं विना अन्यानिति शेषः ॥ १० ॥ खरस्येत्यादिषु हननस्येति शेषः ॥ ११ ॥ १२ ॥ पत्रिणा स- भयाव्यक्तकथः मयेन रामगीत्या अव्यक्ता मन्दा कथा कथनं यस्य सः भयाक्तकथ इति पाठे व्यक्ता अरहिप्रकारार्थस्यापि प्रकाशिका कथा यस्य च्छायानाच्छादन हेतुर्भीतिरिति मावः ॥ ॥ भयार्दिताः गमने रामतो भीतिः भीतिश्रागमने रावणादिति मयार्दिताः अयान् सहगामिना । गौतम रणत्वेन ॥ ॥ सर्वे हिंसके रामे तद्विषये रणाभिमुखास्सर्वे कृतस्वस्त्ययना क्युः ॥ ७ ॥ यं रामम् असादनम् असहाय मन्यन्ते तं यक्ष्मणं च यमसादनं यमलोकम् ॥ १० ॥
For Private And Personal Use Only
टी.यु.कां.
स० ९६
॥२८९॥