SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir Mऽमृतप्रदानानन्तरमिति बोध्यम् । अस्मच्छन्दापेक्षया सरावणानित्युक्तिः ॥ ३६ ॥ निष्ठानका नाश इत्याहुः ॥ ३७ ॥ रामानु०-रावणस्येति । अपनी | तेन अपनयेन । निष्ठानको विनाशः ॥ २७ ॥ तमिति । पश्यामह इत्यात्मनेपदमार्पम् ॥ ३८॥ ३९ ॥ प्राप्तकालम् उचितम् । पोलस्स्पेन विभीपणेन । इतः|५ रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः । अयं निष्ठानको घोरः शोकेन समभिप्लुतः ॥३७॥ तं न पश्यामहे लोके यो नः शरणदो भवेत् । राघवेणोपसृष्टानां कालेनेव युगक्षये ॥३८॥ नास्ति नः शरणं कश्चिद्भये महति तिष्ठताम् । दवाग्निवेष्टितानां हि करेणूनां यथा वने ॥३९ ॥ प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना। यत एव भयं दृष्टं तमेव शरणं गतः॥४०॥इतीव सर्वा रजनीचरस्त्रियः परस्परं संपरिरभ्य बाहुभिः । विषेदुरार्ता भयभारपीडिता विनेदु रुच्चैश्च तदा सुदारुणम्॥४१॥ इत्याचे श्रीरामायणेवाल्मीकीये आदि. श्रीमद्युद्धकाण्डे पञ्चनवतितमः सर्गः ॥९५॥ आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले । रावणः करुणं शब्दं शुश्राव परिदेवितम् ॥१॥ स तु दीर्घ विनि श्वस्य मुहूर्त ध्यानमास्थितः । बभूव परमाद्धो रावणो भीमदर्शनः॥२॥ सन्दश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः । । राक्षसैरपि दुर्दर्शःकालागिरिव मूच्छितः ॥३॥ परं तस्यैव पौलस्त्यकुलपतिष्ठापकत्वात्तच्छन्दप्रयोगः । अब पितामहादिवरप्रदानवृत्तान्तो राक्षसीभिर्मन्दोदरीसकाशाच्छुत इति ज्ञेयम् । सा च ज्ञान वृद्धति वक्ष्यते ॥ १०॥ ११॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चनवतितमः सर्गः ॥ ९५ ॥ अय रावणनिर्याणम्-आर्तानामित्यादि। परिदेवितं परिदेवितरूपं शन्दम् ॥ १॥२॥सन्दश्येत्यादिवोकत्रयमेकान्वयम् । मूञ्छितः अभिवृद्धः कालाग्नि रावणस्येति । अपनीतेन अपनयेन । निष्ठानका नाशः ॥३-३९ ॥ प्राप्तकालम् उचितम् । पौलस्त्येन विभीषणेन कृतमिति सम्बन्धः ॥ ४०॥४१॥ इति Jश्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्वदीपिकाख्या पद्धकाण्डव्याख्यायां पवनवतितमः सर्गः ॥९५ ॥ १॥२॥ सन्दश्येति । मूतिः प्रचालित स०-करुणम् करुणयतीति करुणस्तम । परिदेवितं प्रलापात्मकम् ॥ १॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy