________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
पा.रा.भ. Reen
पछिङ्गम् । विलपामहे इत्यात्मनेपदमार्पम् ॥ २५ ॥२६॥ न देवा इति । उपसृष्टम् उपद्रुतम् ॥ २७ ॥ उत्पाताश्चापीति । कथयिष्यन्ति, इतः पी.st परमपि कानिचिनिमित्तानि प्रादुर्भय कथयिष्यन्तीत्यर्थः। वर्तमाने तात्पमित्यप्याहुः ॥२८॥ रामानु०-कथयिष्यन्ति कथयन्तीत्यर्थः ॥ २८॥ पिता।
रामहस्ताद्दशग्रीवः शूरो दत्तमहावरः । इदं भयं महाघोरमुत्पन्नं नावबुध्यते ॥ २६ ॥न देवा न च गन्धर्वा न पिशाचा न राक्षसाः। उपसृष्टं परित्रातुं शक्ता रामेण संयुगे ॥ २७ ॥ उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे । कथयिष्यन्ति रामेण रावणस्य निबर्हणम् ॥२८॥ पितामहेन प्रीतेन देवदानवराक्षसैः।रावणस्याभयं दत्तं मानुषेभ्यो न याचितम् ॥२९॥ तदिदं मानुषं मन्ये प्राप्तं निस्संशयं भयम् । जीवितान्तकरं पोरं रक्षसां रावणस्य च ॥३०॥ पीडयमानास्तु बलिना वरदानेन रक्षसा। दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन् ॥३१॥ देवतानां हितार्थाय महात्मा वै पितामहः । उवाच देवताः सर्वा इदं तुष्टो महद्वचः॥३२॥ अद्यप्रभृति लोकांस्त्रीन सर्वेदानवराक्षसाः। भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम् ॥ ३३ ॥ दैवतैस्तु समागम्य सर्वेश्चन्द्रपुरोगमैः । वृषध्वजत्रिपुरहा महादेवः प्रसादितः ॥ ३४ ॥ प्रसन्नस्तु महादेवो देवानेतद्रचोऽब्रवीत् । उत्पत्स्यति हितार्थं वो नारी रक्ष क्षयावहा
॥ ३५॥ एषा देवैः प्रयुक्ता तु शुद्यथा दानवान पुरा । भक्षयिष्यति नः सीता राक्षसनी सरावणान् ॥ ३६ ॥ महेनति । देवदानवराक्षसैः देवदानवराक्षसेभ्यः ॥२९॥ मानुषं मानुपादागतम् । मन्ये मन्यामहे ॥३०॥ रक्षसा रावणेन । वरदानेन करणेन ॥३१॥ ३२ ॥ दानवराक्षसा इत्युक्तेर्मन्दोदरीसम्बन्धेन दानवाश्च केचिद्राक्षसैः सह तिष्ठन्तीति ज्ञेयम् ॥३३-३५॥ क्षुद्यथा दानवान् पुरेति । देवेभ्यो Rea उपसृष्टं हन्तुमारब्धम् ॥ २७॥ कथयिष्यन्ति सूचयिष्यन्ति ॥ २८ ॥ देवदानवराक्षसः देवदानवराक्षसभ्यः ॥ २९ ॥३०॥ इदानी ब्रह्मवाक्यादपि राक्षसान क्षयो नियत इत्याहुर-पीढयमाना इति ॥ ३१-३४ ॥ साम्प्रतं महादेववाक्यादवास्थितसामयादपि रक्षसा क्षयं निधिन्वन्ति-उत्पत्स्यतीति ॥ ३५ ॥३६॥
For Private And Personal Use Only