SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir ॥२८६॥ यथोत्तरम् । सेनामुखं गुल्मगणी वाहिनी पृतना चमूः॥” इत्युक्तरीत्या दशसङ्ख्यासङ्ख्याता पत्तिः। पत्तितत्रिगुणं सेनामुखम् । सेनामुखतत्रिगुणो गुल्मःटी .यु.का. गुल्मतस्त्रिगुणो गणः । गणतत्रिगुणा वाहिनी । तत्रिगुणा पृतना। पृतनातत्रिगुणा चमूः । एवञ्च दशोनत्रिशताधिकसप्तसहस्रसङ्ख्यालक्षणा चमूरनीकी शब्देनोच्यते । सहस्राण्येव साहस्राणि दश साहस्राण्यस्मिन्सन्तीति दशसाहस्रम्, स्थानां दशसहस्राण्यनीकानीत्यर्थः । एकोनत्रिशल्लक्षाधिकसप्तकोटि संख्यासंख्याता स्था इत्युक्तं भवति । रथाः-७,२९०००००। अष्टादश सहस्राणीत्यनेन अनीकमित्येतद्विभक्तिविपरिणामेनानुषज्यते । अष्टादश चतुर्दश सहस्राणि सारोहाणां च वाजिनाम् । पूर्णे शतसहस्र द्वे राक्षसानां पदातिनाम् ॥ ३२॥ दिवसस्याष्टमे भागे शरैरग्निशिखोपमैः। हतान्येकेन रामेण रक्षसां कामरूपिणाम् ॥ ३३॥ ते हताश्वा हतरथाः शान्ता विमथितध्वजाः । अभिपेतुः पुरी लङ्का हतशेषा निशाचराः ॥ ३४॥ सहस्राण्यनीकानीत्यर्थः । विशतिसहस्राधिकद्वादशलक्षोत्तरत्रयोदशकोटिसंख्यासंख्यातास्तरस्विनः कुञ्जरा इत्यर्थः । गजाः-१३,१२,२००००। चतुर्दशसहस्राणीत्यत्रापि अनीकमित्येतद्विपरिणाम्यानुषचनीयम् । चतुर्दश सहस्राण्यनीकानीत्यर्थः । षष्टिसहस्राधिकविंशतिलक्षोत्तरदशकोटि संख्यासंख्याताः सारोहा वाजिन इत्यर्थः । तुरगाः-१०,२०,६०००० । पूर्णे शतसहस्से द्वे अनीकानीत्यर्थः । अशीतिलक्षोत्तरपञ्चचत्वारिंशत्कोटय धिकशतकोटिसङ्ख्यासङ्घयाताः पदातयो राक्षता इत्यर्थः। पदातयः-१४५,८००००००। वातरंहसामित्यादिविशेषणमहिना तद्भिन्ना स्थगजतुरग पदातयोऽसङ्खचेया इति भावः । अत एवेवमनुसन्दधते-"नागानामयुतं तुरङ्गनियुतं साध स्थानां शतं पादातं शतकोटिकर्तनविधावेकः कबन्धो रणे। एवं कोटिकबन्धननिविधौ किञ्चिहनिः किङ्किणी यामाध परमात्मनो रघुपतेः कोदण्डघण्टारखः॥” इति । कामरूपिणां रक्षसां सम्बन्धीनि । रयादि सेनामुख गुल्मगणी वाहिनी पृतना चमूः। अनीकिनी दशानीविन्योऽक्षौहिणी" इत्यमरोक्तप्रकारेण सङ्ख्याता पत्तिः, तत्रिगुणं सेनामुखम, सेनामुखत्रिगुणो गुल्मा, गुल्मत्रिगुणो गणः, गणत्रिगुणा वाहिनी, वाहिनीत्रिगुणा पूतना, पृतनात्रिगुणा चमूः, चमूत्रिगुणा अनीकिनी, दशोनविशताधिकसप्तसहस्रसङ्घचालक्षणा ॥२८॥ चमू: अनीकशब्देनोच्यते । सहस्राण्येव साहस्राणि । स्वार्थेऽण् । दश साहस्राण्यस्मिन् सन्तीति दशसाहस्रम् । वातरंहसा रथाना दशसहनाण्यनीकानीत्यर्थ: षष्टिसहस्राधिकविंशतिलक्षीत्तरदशकोटिसङ्खचासयातासारोहा वाजिन इत्युक्तं भवति । पूर्गशतसहने दे अनीकानीत्यर्थः । अशीतिलक्षोत्तरपञ्चचत्वारिंश कोटयधिकशतसंख्यासंख्याता राक्षसा इत्युक्तं भवति । कामरूपिणां रक्षसां सम्बन्धीनि रथादिचतुरङ्गवलानि एकेन रामेण दिवसस्याष्टमे भागे पादपटिकोन For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy