________________
Shri Mahavir Jain Aradhana Kendra
www.birth.org
Acharya Shri Kalassagarsun Gyanmandir
दशायामपि नाभिभूतरामशरीरपरिवेपेण धनुषो महोत्रतत्वमुच्यते । सुदर्शनस्य ज्वालामालया निरन्तरघोपवत्ताज्यातलचोपं तदोपत्वेन रूप यति ज्याघोषतलनिघोंपमिति । तलं ज्याघातवारणम्, तेन तदोषो लक्ष्यते । ज्याघोपतलघोषावेव निर्घोषो यस्य तत्तयोक्तम् । तेजः पराक्रम एव बुद्धिः अझं यस्य तत्तेजोबुद्धि । यथा “प्लवगसैन्यमुलूकजिता जितम्" इत्यत्र उलूकशब्दो लक्षणया कौशिकशब्दं लक्षयित्वा इन्द्रजितमाह तथा बुदिशब्दो। बुद्धिजनकाक्षलक्षणया अक्षप्रदेशमाह । गुणः शरीरकान्तिः, स एव प्रभा यस्य तत्तथोक्तम् । दिव्यात्राणां गुणः शक्तिः माहात्म्यं वा तदेव पर्यन्तो धारा
दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान् । ददृशूरामचक्रं तत् कालचक्रमिव प्रजाः॥ ३०॥
अनीकं दशसाहस्रं स्थानां वातरंहसाम् । अष्टादश सहस्राणि कुञ्जराणां तरस्विनाम् ॥ ३१ ॥ यस्य तद्दिव्यास्त्रगुणपर्यन्तम् । निघ्नन्तं निमत् । लिङ्गव्यत्यय आपः। किञ्च कालचक्र ज्योतिश्चक्रमिव स्थितम् । विष्णुपुराणे 'यत्र कालचक्र प्रतिष्ठितम्' इति प्रयोगात् । रामचक्रम् उक्तरीत्या चक्रमिव स्थितं रामं दृदृशुः । ननु यदि रामो मोहनास्त्रेण राक्षसान संहरेत्तदेन्द्रजितोऽस्य को विशेषः? उच्यते। नात्र गान्धर्वास्त्रेण मोहनं कृतम्। अपितु गान्धर्वप्रयोगे सति वेगातिशयेनाज्ञातस्थपरविभेदतया मोहिताः परस्परं जघ्नुः । यत्र रामो दृष्टः तत्क्षणे तत्र तस्यादर्शनाद्राममुद्दिश्य क्षिप्ताः शराः स्वकीयानेव प्रन्ति । वेगातिशयादेव नानादिक्षु चक्षु प्रसरे नानात्वेन दर्शनम् । अत एव 'न रामं शीघ्रकारिणम्' इत्युक्तिः । कार्मुककोटेरलातचक्रप्रतिमत्वं रामस्य चक्रवरूपणं च प्रयोगशैघ्यादेव सङ्गच्छते । अत एव सुग्रीवादयो मायाबलत्वं शङ्केरनिति परि हरिष्यति 'एतदरबल'मिति । न ते ददृशिर इत्यस्य श्लोकस्यैवं योजना-गान्धवस्त्रेिण दहन्तं रामं मोहिताः सन्तो न ददृशिरे । मोहोऽत्र वेगादग्रहणम् । गान्धर्वास्त्रं दाहमात्रे हेतुरिति बोध्यम् ॥ २९॥ ३० ॥ अनीकमित्यादि । “एकेभैकरथा व्यश्वा पत्तिः पञ्चपदातिका । पत्त्यङ्गैस्त्रिगुणैः सर्वैःक्रमादाख्या कृत्वषयवाविशेषाः । नेमिकार्मुक नेमयः पृथिवीं भ्रमन्त्यो वलयाकारण स्थिताः, नेमिभूतं कार्मुकं यस्य तक। ज्याघोषतलनिर्घोष तलं ज्याघातस्थलम्, तल शब्देन तलघोषो लक्ष्यते, ज्याघोषतलघोषी निघोंषो यस्य तत् । तेजोबुद्धिगुणप्रभं तेजः शरीरकान्तिः, बुद्धिः ज्ञानम्, तेजोबुद्धिगुणावेव प्रभा यस्य तत् । दिव्यानगुणपर्यन्तं दिव्याखाणां गुणः माहात्म्यं शक्तिर्वा, तदेव पर्यन्तः धारा यस्य तत्तथोक्तम् । नियन्तं निम्रत । पूर्व रूपकेण निरुप्य पुनरूपमया निरूपयति काल चक्रमिव प्रजा इति ॥ २९॥३०॥ अनीकमित्यादि श्लोकत्रयमेकं वाक्यम् । “एकेभैकरथा व्यश्वा पत्तिः पञ्चपदातिका । पत्पङ्गेखिगुणैस्सः क्रमादास्या यथोत्तरम।
For Private And Personal Use Only