________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भ.
करणं द्रष्टव्यम् ॥ १-६॥ तानिति । क्रियाभेदात्तानित्यस्य न पुनरुक्तिः ॥ ७॥ प्रहस्तादीनां प्रधानानां संनिहितत्वादावणि वा रावणं वा प्रत्युक्तिः। टी.यु.का मध्ये क्वचित्सचिवान प्रति वोक्तिः। विक्रमस्य नायमवसर इति दर्शयितुं सामान्येन विक्रमकालानाह-अप्युपायरिति । तातेत्यभिमुखीकरणाय सम्बोध .. नम् । त्रिभिः सामदानभेदरूपैः उपायैरपि योऽर्थः लन्धुं न शक्यते तस्य सिद्धये तान् नीतिशास्त्रप्रसिद्धान् विक्रमकालान् युक्तानाहुः । तदुक्तं कामन्द
तान् गृहीतायुधान सर्वान् वारयित्वा विभीषणः। अब्रवीत् प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ॥ ७॥ अप्युपायस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते। तस्य विक्रमकालांस्तान युक्तानाहुर्मनीषिणः॥८॥ प्रमत्तेष्वभियुक्तेषु देवेन प्रहृतेषु च । विक्रमास्तात सिद्धयन्ति परीक्ष्य विधिना कृताः॥ ९ ॥
अप्रमत्तं कथं तं तु विजिगीषू बले स्थितम् । जितरोषं दुराधर्ष प्रधर्षयितुमिच्छथ ॥ १०॥ केन-"सामादीनामुपायानां त्रयाणां विफले नये। विनयेन्नयसम्पन्नो दण्डं दण्ज्येषु दण्डभृत् ॥” इति । तथा च नायं दण्डस्य काल इत्युक्तम् ॥८॥ Kान केवलं दण्डस्याकालिकत्वम्, दण्डचत्वं च ते शत्रोनास्तीत्यभिप्रायेणाइ-प्रमत्तेष्विति । प्रमत्तेषु अनवधानेषु, विषयासक्तेष्वित्यर्थः अभियुक्तषु।
ज्ञानिषु, विरक्तेष्विति यावत् । यहा सामन्तैराकान्तेषु । देवेन भाग्येन । प्रहतेषु क्षीयमाणसम्पत्स्वित्यर्थः । चकाराद्वालवृद्धादिषु । विधिना नीति शास्त्रोक्तरीत्या । परीक्ष्य मन्त्रिभिर्विचार्य । कृताः विक्रमाः विग्रहाः सिद्धयन्ति, नान्यवेत्यर्थः । यथाऽऽह कामन्दका-"बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः । भीरुको भीरुकजनो लुब्धो लुब्धजनस्तथा । विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान् । अनेकचित्तमन्त्रश्च देवब्राह्मण निन्दकः । देवोपड़तकश्चैव देवचिन्तक एव च । दुर्भिक्षव्यसनोपेतो बलव्यसनसंयुतः । अदेशस्थो बहुरिपुर्युक्तोऽकालेन यश्च सः । सत्यधर्म लाव्यपेतश्च विंशतिः पुरुषा अमी । एतैः सन्धिं न कुर्वीत विगृह्णीयात्तु केवलम् ॥” इति ॥ ९॥ रामस्तु न तादृश इत्याह-अप्रमत्तमिति । अप्रमत्तं.
समुत्पत्य उत्थाय ॥१-७॥ अपीति । बिभिरप्युपायैः सामदानभेदैः । तस्य अर्थस्य प्राप्तय इति विपरिणामः । विक्रमकालान दण्डकालान । तान प्रसिद्धान् । उक्तान शास्त्रचोदितान् ॥८॥ तानेव कालानाह-प्रमत्तेधित्यादि । प्रमत्तेषु अनवहितेषु । अभियुकेषु शत्रुभिराक्रान्तेषु । देवेन प्रहृतेषु देवोपहतेषु। विधिना शाखरीत्या ॥९॥ प्रमादादिदोषराहित्यं रासे दर्शयति-अप्रमत्तमिति । जितरोषमित्यनेन पापाभावात् देवोपहतत्वाभाव उक्तः । इतरविशेषणत्रयेण अन्योपरुद्धत्वाभावः । राक्षसा
॥२५॥
For Private And Personal Use Only