SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir बा.रा.भ. पहृतानि गदाखड्गादीनि राक्षसानामिव वानराणामपि संभवन्तीति वा तथोक्तमिति ज्ञेयम् ॥ १०॥ ११ ॥ मातङ्गेति । शरीराण्येव सङ्कायाः वा वान्टी .मु.का. Remदहन्तीति शरीरसङ्घाटवड़ाः ॥ १२॥ ततस्ते वानराः सर्वे शोणितोषपरिप्लुता इत्यारभ्य-राक्षसानां बभन्जिर इत्यन्तं सार्घशोक एकान्वयः ॥ १३ ॥[MMA मातङ्गरथकूलाश्च वाजिमत्स्या ध्वजद्रुमाः। शरीरसङ्घाटवहाः प्रसवः शोणितापगाः॥ १२ ॥ ततस्ते वानराः सर्वे शोणितीघपरिप्लुताः। ध्वजवर्मरथानश्वान्नानाप्रहरणानि च। आप्लुत्याप्लुत्य समरे राक्षसानां बभाञ्जिरे॥ १३॥ केशान् कर्णललाटांश्च नासिकाश्च प्लवङ्गमाः। रक्षसां दशनैस्तीक्ष्णै खैश्चापि न्यकर्तयन् ॥ १४ ॥ एकैकं राक्षसं सङ्खये शतं वानरपुङ्गवाः । अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा ॥ १५॥ तथा गदाभि वीभिः प्रासैः खङ्गैः परश्वधैः । निजघ्नुर्वानरान् घोरान् राक्षसाः पर्वतोपमाः ॥ १६ ॥ राक्षसैयुद्धयमानानां वानराणां महाचमूः । शरण्यं शरणं याता रामं दशरथात्मजम् ॥१७॥ ततोरामो महातेजा धनुरादाय वीर्यवान् । प्रविश्य राक्षसं सैन्यं शरवर्ष ववर्ष ह ॥१८॥ प्रविष्टं तु तदा रामं मेघाः मूर्यमिवाम्बरे । नाभिजग्मुर्महाघोरं निर्दहन्तं शराग्निना ॥१९॥ कृतान्येव सुघोराणि रामेण रजनीचराः। रणे रामस्य ददृशुः कर्माण्यसुकराणि च ॥ २०॥ चालयन्तं महानीकं विधमन्तं महारथान् । ददृशुस्ते न वै रामं वातं वनगतं यथा ॥ २१ ॥ पाकशानिति । रक्षसां केशानिति क्रमेणान्वयः।न्यकर्तयन् चिच्छिदुः॥१४-१६ ॥राक्षसैरिति । वानरसेनाशरणागतिरियम् । राक्षसर्वध्यमानानामित्या किञ्चन्यानन्यगतिकत्वोक्तिः। शरण्यमिति दयायुक्तिः । राममिति परत्वोक्तिः। दशरथात्मजमिति सोलभ्योक्तिः॥१७-१९॥ कृतान्येवेति । कृतान्येव ददृशुः, नतु कियमाणानीत्यर्थः ॥२०॥ न केवलं हस्तलाघवातिशयेन कर्मणामदर्शनं रणसञ्चारलाघवातिशयेन कर्तारमपि न ददृशुरित्याह-चालयन्त | ॥२८॥ वानराणां गदाद्यायुधाभावाद्राक्षसहस्तादाच्छिा गृहीतेस्तैरेव राक्षसहननं भविष्यतीति वेदितव्यम् ॥ १०-१९ ॥ कृतान्येवेति । रजनीचरा रामस्य रणे अकराणि कर्माणि रामेण कृतान्येव ददृशुः, न क्रियमाणानीत्यर्थः ॥ २० ॥ न केवलं हस्तलाघवातिशयेन तस्य कर्माणि न ददृशुः किन्तु तत्कर्तारमपि न दिशुरित्याह-चालयन्तमिति । चालनादिकार्यलिङ्गाद्यथा वापुरतुमितो भवति तद्रामोऽपि विधमनादिकार्यलिङ्गादतमिता, न तु प्रत्यक्षेण दृष्टः ॥ २१ ॥ २२ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy