________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.यु.का.
भा.रा.भ.
२८३॥
17 अभ्युत्थानं युद्धनिर्याणप्रारम्भम् । चतुर्दशी चतुर्दश्याम् । अमावास्याम् अमावास्यायाम् । अनेन त्रयोदशयुद्धदिनान्यतीतानीत्यवगम्यते । तथा हि-"ततोऽस्तमगमत्सूर्यः सन्ध्यया प्रतिरन्जितः। पूर्णचन्द्रप्रदीपा च सपा समभिवर्तते ॥” इति वचनात् पोर्णमास्यां सुवेलाप्रवेशः, ततः कृष्णपक्षप्रथमायां युद्धस्यारम्भः, तस्यामेव रात्रौ नागपाशवन्धतद्विमोझो, द्वितीयायां धूम्राक्षस्य वधः, तृतीयायां वज्रदंष्ट्रस्य, चतुर्थ्यां।
कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज । हन्तुमिच्छसि वैदेही क्रोधाद्धर्ममफास्य हि ॥ ६२ ॥ वेदविद्यावतस्नातः स्वकर्मनिरतः सदा। स्त्रियाः कस्मादधं वीर मन्यसे राक्षसेश्वर ॥६३॥ मैथिली रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव । त्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज ॥ ६४ ॥ अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम् । कृत्वा निर्याह्यमा वास्यां विजयाय बलैर्वृतः ॥ ६५ ॥ शूरो धीमान रथी खड्गी रथप्रवरमास्थितः । हत्वा दाशरथिं रामं भवान् प्राप्स्यति मैथिलीम् ॥ ६६ ॥ स तदुरात्मा सुहृदा निवेदितं वचः सुधर्म्य प्रतिगृह्य रावणः । गृहं जगामाथ ततश्च वीर्यवान् पुनः सभा च प्रययौ सुहद्वतः ॥६७॥ इत्या श्रीरामायणे श्रीमद्यद्धकाण्डे त्रिनवतितमः सर्गः॥९३॥ मकम्पनस्य, प्रहस्तस्य पञ्चम्याम्, षष्ठयां रावणमुकुटभङ्गः, सप्तम्यां कुम्भकर्णस्य वधः, अपम्यामतिकायादीनाम्, नवम्यां पुनरिन्द्रजिद्युद्धम् , तस्या। मेव रात्रौ कुम्भनिकुम्भादीनां वधः, दशम्यां मकराक्षस्प, एकादश्यां द्वादश्यां त्रयोदश्यां चेन्द्रजिद्वधः । वस्तुतस्तु नवम्यां युद्धारम्भात्तदारभ्य दिन। द्वयेन रावणेन्द्रजिन्मूलबलव्यतिरिक्तराक्षसनिबर्हणात् एकादशीद्वादशीत्रयोदशीभिरिन्द्रजिदूध इति चतुर्दश्यामभ्युत्थानवचनं युज्यत एव ॥६५-६७॥ गमानु०-शूर इति । रथी महारथ इत्यर्थः ।। ६६ ॥ इति श्रीगोविन्दराज श्रीरामायण रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिनवतितमः सर्गः ॥ ९३ ॥ |फलिष्यति स्फुटिष्यति ॥५६-६३ ॥ मैथिलीमिति । प्रत्यवेक्षस्व कालान्तरे मैथिली व शगा भविष्यतीति प्रत्यवेक्षस्वेत्यर्थः ॥६४ ॥ अद्य चतुर्दशी चतुर्दश्याम अभ्युत्थान समरोद्योगं युद्धाय प्रस्थानं कृत्वा अमावास्यायां विजयाय निर्याहि ॥ ६ ॥ शूर इत्यस्य प्रातीतिकार्यः स्पष्टः । वस्तुतस्तु-दाशरथि प्रति गत्वा, दाशरथि मैथिली भवान प्राप्स्यति, रणे इतस्सन तयोः पार्षदता प्राप्स्यतीत्यर्थः॥६६॥६॥ इति श्रीमहेश्वरती० श्रीरामायण युद्धकाण्ड विनवतितमः सर्गः॥९॥
॥२८॥
For Private And Personal Use Only