SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir ॥२८॥ शोकाः । पुनः भूयः । सन्दीपयामासुः कोपयामासुः । अकर्मपक्षे क्रूरयामासुरित्यर्थः ।। १७ ॥ ललाट इति । भ्रुकुटीभिरिति बहुवचनं दशशिरस्कटी .यु.का. त्वात् ॥ १८-२३ ॥ आवेष्टयमानस्य भ्राम्यमाणस्य, यन्त्रस्य तिलपीडनयन्त्रस्य । दानवैर्बलवद्भिरित्यर्थः ॥२४॥ संविलिलियरे स्तम्भादिव्यवस ललाटे सुकुटीभिश्च सङ्गताभियंरोचत । युगान्ते सह नक़स्तु महोमिभिरिवोदधिः ॥ १८॥ कोपाद्विजृम्भमाणस्य वाद व्यक्तमभिज्वलन् । उत्पपात स भूयोऽग्नित्रस्य वदनादिव ॥१९॥ स पुत्रवधसन्तप्तःशुरःक्रोधवशं गतः। समीक्ष्य रावणो बुद्धया वैदेह्या रोचयद्वधम् ॥२०॥ तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निनाऽपि च । रावणस्य महा घोरे दीप्ते नेत्रे वभूवतुः॥२१॥ घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूच्छितम् । बभूव रूपं क्रुद्धस्य रुद्रस्येव दुरासदम् ॥ २२॥ तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नस्रबिन्दवः। दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ॥२३॥ दन्तान विदशतस्तस्य श्रूयते दशनस्वनः। यन्त्रस्यावेष्टचमानस्य महतो दानवैरिव ॥२४॥ कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत । तस्य तस्यां भयत्रस्ता राक्षसाःसंविलिलियरे ॥ २५॥ तमन्तकमिव क्रुद्धं चराचर चिखादिपुम् । वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः॥ २६ ॥ ततः परमसंक्रुद्धो रावणो राक्षसाधिपः।अब्रवी द्रक्षसां मध्ये संस्तम्भयिषुराहवे ॥२७॥ मया वर्षसहस्राणि चरित्वा दुश्चरं तपः । तेषु तेष्ववकाशेषु स्वयम्भूः परितोषितः ॥२८॥ तस्यैव तपसोव्युष्टया प्रसादाच्च स्वयम्भुवः । नासुरेभ्यो न देवेभ्यो भयं मम कदाचन ॥२९॥ हिता बभूवुरित्यर्थः ॥ २५ ॥ तमिति । चिखादिषु संहतुमिच्छुमित्यर्थः । नोपचक्रमुः नोपसेदुः ॥ २६ ॥ संस्तम्भयिषुराहवे युद्धभीतान राक्षसान युद्धे स्थापयितुकामः । सनि द्विवचनाभाव आर्षः॥२७॥ अवकाशेषु तपसमाप्तिषु ॥२८॥ तस्यैवेत्यादि । व्युष्ट्या समृद्धया। "व्युष्टिः फले समृद्धौ च" स पुत्रवधेत्यस्य प्रातीति कार्थः स्पष्टः । वस्तुतस्तु-रावणो वैदेह्या हेतुभूतया वधं स्ववधं बुद्धया समीक्ष्य इतः परं रामो मामवश्यं बधिष्यतीति निश्चित्येत्यर्थः । अरोचयत स्ववधमित्यनुषाः । रावणक्रोधावेवास्य सीताहननोद्योगस्य चायमाशया-स्वस्थ रामहस्तवधेच्छया सकलराक्षसकुलनाशं मतमितीतरराक्षसाना| वामप्रकटनाय क्रोधावेशादिकमित्यर्थः ।। २०-२३॥ दन्तानिति । यन्त्रस्य घटयन्त्रस्य दानवैरावष्टयमानस्य चाम्पमाणस्य ॥२४॥२५॥ नोपचक्रमुःनोपसेदुः॥२६॥ तत इति । संस्तम्भयितुमाहवे इति पाठः। युद्धीतान् राक्षसान् युद्धे पातयितुमित्यर्षः ॥ २७ ॥ अवकाशेषु तपस्समाप्तिसमयेषु ॥२८॥ ब्युष्टया बुद्धचा ॥ २९॥ ॥२८॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy