SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.रा.भ. . R Y प्रशान्तपीडाबहुलः प्रशान्तबहुलपीडः । प्रतापवान सूर्यप्रकाशवान्, पूर्व भयेन मन्दसूर्यत्वात् ॥८६॥८७॥ आकाश इत्यर्थम् ॥ ८८॥ नृत्यद्भिरिति ।। अप्सरोभिर्गन्धर्वश्च कृतननिगानजन्यस्वनः शुश्रुव इत्यर्थः । नृत्यद्भिरित्यत्र ङीवभाव आर्षः ॥८९॥ ववृषुरिति । अत्रापि देवाः कर्तारः। ववृषुः प्रशशं। हर्ष च शको भगवान सह सर्वेः सुरर्षभैः। जगाम निहते तस्मिन् राक्षसे पापकर्मणि ॥ ८७ ॥ आकाशे. चापि देवानां शुश्रुवे दुन्दुभिस्वनः ॥ ८८ ॥ नृत्यद्भिरप्सरोभिश्च गन्धर्वेश्च महात्मभिः ॥ ८९ ॥ ववृषुः पुष्पवर्षाणि तदभुतमभूत्तदा। प्रशशंसुर्हते तस्मिन् राक्षसे क्रूरकर्मणि ॥९०॥ शुद्धा आपो दिशश्चैव जहपुर्दैत्यदानवाः ॥९१ ॥ आजग्मुः पतिते तस्मिन् सर्वलोकभयावहे । ऊचुश्च सहिताः सर्वे देवगन्धर्वदानवाः। विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति ॥ ९२॥ ततोऽभ्यनन्दन संहृष्टाः समरे हरियूथपाः । तमप्रतिबलं दृष्ट्वा हतं नैर्ऋतपुङ्गवम् ॥९३॥ विभीषणो हनूमांश्च जाम्बवांश्चक्षयूथपः । विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम् ॥९॥ क्ष्वेलन्तश्च नदन्तश्च गर्जन्तश्च प्लवङ्गमाः। लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे ॥९॥ लागूलानि प्रविष्यन्तः स्फोटयन्तश्च वानराः । लक्ष्मणो जयतीत्येवं वाक्यं विश्रावयंस्तदा ॥ ९६॥ अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः । चक्रुरुवावचगुणा राघवाश्रयजाः कथाः॥९७॥ तदसुकरमथाभिवीक्ष्य हृष्टाः प्रियसुहृदो युधि लक्ष्मणस्य कर्म । परममुपलभन् मन प्रहर्ष विनिहलमिन्द्ररिपुं निशम्य देवाः ॥९८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकनवतितमः सर्गः॥९॥ सुश्च ॥९० ॥५१॥ आजग्मुरित्यादिसायश्लोक एकान्वयः । देवगन्धर्वदानवाः आजग्मुः विचरन्वित्यूचुश्चेति संबन्धः ॥९२-९५ ॥ विश्रावयन् व्यश्रा | Rom वयन् ॥ ९६ ॥ ९७॥ असुकरं दुष्करम्, सर्वेषां प्राणप्रतिष्ठापकमिति वा । प्रियसुहृदः सर्वप्रियसुहृदः । उपलभनित्यत्र अडात्मनेपदाभावावापों खिभिर्वीरः कथविद्विनिपातितः" इत्युत्तरत्राभिधानात् ॥८६-९८॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्व युद्धकाण्डव्याख्यायाम् एकनवतितमः सर्गः ॥९॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy