SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyanmandir www.kobatirth.org स शिरः सशिरस्त्राणमिति । स बाणः ॥७४ ॥ ७९ ॥ कवचीति । कवचादिभिः सह विध्वस्तः इतः घरण्यां निपपातेत्यन्वयः ॥ ७६-८१॥ म शिरः सशिरखाणं श्रीमज्ज्वलितकुण्डलम् । प्रमथ्येन्द्रजितः कायात् पातयामास भूतले ॥ ७४॥ तद्राक्षस तनूजस्य छिन्नस्कन्धं शिरो महत् । तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम् ॥ ७५ ॥ हतस्तु निपपाताशु धरण्यां रावणात्मजः। कवची सशिरस्त्राणो विध्वस्तःसशरासनः॥७६ ॥ चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः। हृष्यन्तो निहते तस्मिन् देवा वृत्रवधे यथा ॥ ७७ ॥ अथान्तरिक्षे देवानामृषीणां च महात्मनाम् । अभिजज्ञे च सन्नादो गन्धर्वाप्सरसामपि ॥ ७८ ॥ पतितं तमभिज्ञाय राक्षसी सा महाचमूः । वध्यमाना दिशो भेजे हरिभिर्जित काशिभिः ॥ ७९ ॥ वानरैर्वध्यमानास्ते शखाण्युत्सृज्य राक्षसाः। लङ्कामभिमुखाः सनष्टसंज्ञाः प्रधाविताः ॥८०॥ द्वुर्बहुधा भीता राक्षसाः शतशो दिशः । त्यत्का प्रहरणान सर्वे पट्टिशासिपरश्वधान ॥८॥ केचिल्लङ्का परित्रस्ताः प्रविष्टा वानरादिताः । समुद्रे पतिताः केचित् केचित् पर्वतमाश्रिताः ॥८२॥ हतमिन्द्रजितं हवा शयानं ममरक्षितौ । राक्षसानां सहस्रेषु न कश्चित् प्रत्यदृश्यत ॥ ८३॥ यथाऽस्तं गत आदित्ये नावतिष्ठन्ति रश्मयः । तथा तस्मिन्निपतितेराक्षसास्ते गता दिशः॥८॥ शान्तरश्मिरिवादित्यो निर्वाण इव पावकः। स बभूव महातेजा व्यपास्तगतजीवितः॥८५॥ प्रशान्तपीडाबहुलो नष्टारिष्टः प्रतापवान् । बभूव लोकः पतिते राक्षसन्द्रसते तदा ॥८६॥ व्यपास्तगतजीवितःव्यपास्तो विक्षिप्ताङ्गो गतजीवितश्च, सः शान्तरश्मिरादित्य इव, निर्वाणः शान्तः पावक इव च बभूव, निस्तेजस्कोऽभूदित्ययः ॥८॥ समानु-शान्त भिमारति । गतजीवितः सः शान्तरश्मिरादित्य इव बभूव । निर्वाणः पावक इव व्यपास्तः अतिष्ठदिति संवन्धः ॥ ५॥ प्रशान्तेति । इदमारभ्य लोकविशेषणम् । सपादमे वयम् । लक्ष्मणः परवीरहेत्येतदुत्तरशेषः । एकवाक्यत्वे एको लक्ष्मणशब्दः लक्ष्मीवद्वचनः । “लक्ष्मीवान लक्ष्मणः श्रीला श्रीमान" इत्यमरः । बाणमैन्द्राखेण समायोज्य ससजेति सम्बन्धः ॥ ७३-८४ ॥ शान्तरश्मिरिति । व्यपास्तगतजीवितः उपपास्तो विक्षिप्ताङ्गो गतजीवितश्च सरावणिः शान्तरश्मि परादित्य इव निर्वाणा पावक इवच बभूवेत्यर्थः॥ ८५॥ प्रशान्तपीडाबहुला प्रशान्तबहुलपीडः। एकादश्यां द्वादश्यां त्रयोदश्यां चेन्द्रजिधुद्धम्। “अहोराने For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy