________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
www.kobatirth.org
स शिरः सशिरस्त्राणमिति । स बाणः ॥७४ ॥ ७९ ॥ कवचीति । कवचादिभिः सह विध्वस्तः इतः घरण्यां निपपातेत्यन्वयः ॥ ७६-८१॥
म शिरः सशिरखाणं श्रीमज्ज्वलितकुण्डलम् । प्रमथ्येन्द्रजितः कायात् पातयामास भूतले ॥ ७४॥ तद्राक्षस तनूजस्य छिन्नस्कन्धं शिरो महत् । तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम् ॥ ७५ ॥ हतस्तु निपपाताशु धरण्यां रावणात्मजः। कवची सशिरस्त्राणो विध्वस्तःसशरासनः॥७६ ॥ चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः। हृष्यन्तो निहते तस्मिन् देवा वृत्रवधे यथा ॥ ७७ ॥ अथान्तरिक्षे देवानामृषीणां च महात्मनाम् । अभिजज्ञे च सन्नादो गन्धर्वाप्सरसामपि ॥ ७८ ॥ पतितं तमभिज्ञाय राक्षसी सा महाचमूः । वध्यमाना दिशो भेजे हरिभिर्जित काशिभिः ॥ ७९ ॥ वानरैर्वध्यमानास्ते शखाण्युत्सृज्य राक्षसाः। लङ्कामभिमुखाः सनष्टसंज्ञाः प्रधाविताः ॥८०॥ द्वुर्बहुधा भीता राक्षसाः शतशो दिशः । त्यत्का प्रहरणान सर्वे पट्टिशासिपरश्वधान ॥८॥ केचिल्लङ्का परित्रस्ताः प्रविष्टा वानरादिताः । समुद्रे पतिताः केचित् केचित् पर्वतमाश्रिताः ॥८२॥ हतमिन्द्रजितं हवा शयानं ममरक्षितौ । राक्षसानां सहस्रेषु न कश्चित् प्रत्यदृश्यत ॥ ८३॥ यथाऽस्तं गत आदित्ये नावतिष्ठन्ति रश्मयः । तथा तस्मिन्निपतितेराक्षसास्ते गता दिशः॥८॥ शान्तरश्मिरिवादित्यो निर्वाण इव पावकः। स बभूव महातेजा
व्यपास्तगतजीवितः॥८५॥ प्रशान्तपीडाबहुलो नष्टारिष्टः प्रतापवान् । बभूव लोकः पतिते राक्षसन्द्रसते तदा ॥८६॥ व्यपास्तगतजीवितःव्यपास्तो विक्षिप्ताङ्गो गतजीवितश्च, सः शान्तरश्मिरादित्य इव, निर्वाणः शान्तः पावक इव च बभूव, निस्तेजस्कोऽभूदित्ययः ॥८॥ समानु-शान्त भिमारति । गतजीवितः सः शान्तरश्मिरादित्य इव बभूव । निर्वाणः पावक इव व्यपास्तः अतिष्ठदिति संवन्धः ॥ ५॥ प्रशान्तेति । इदमारभ्य लोकविशेषणम् । सपादमे वयम् । लक्ष्मणः परवीरहेत्येतदुत्तरशेषः । एकवाक्यत्वे एको लक्ष्मणशब्दः लक्ष्मीवद्वचनः । “लक्ष्मीवान लक्ष्मणः श्रीला श्रीमान" इत्यमरः ।
बाणमैन्द्राखेण समायोज्य ससजेति सम्बन्धः ॥ ७३-८४ ॥ शान्तरश्मिरिति । व्यपास्तगतजीवितः उपपास्तो विक्षिप्ताङ्गो गतजीवितश्च सरावणिः शान्तरश्मि परादित्य इव निर्वाणा पावक इवच बभूवेत्यर्थः॥ ८५॥ प्रशान्तपीडाबहुला प्रशान्तबहुलपीडः। एकादश्यां द्वादश्यां त्रयोदश्यां चेन्द्रजिधुद्धम्। “अहोराने
For Private And Personal Use Only