SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra .रा.भू. WRGE I www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताविति । जये कृतभावादित्यन्वयः ॥ ३८-४१ ॥ रथशक्तिं रथेऽवस्थितां शक्तिम् ॥ ४२ ॥ १३ ॥ हृढधनुः दृढधन्वा । समासान्तविधेरनित्यत्वात् साधुः ॥ ४४ ॥ निमित्तगाः लक्ष्यगाः । “वेध्यं लक्ष्यं शरव्यं च निमित्तं च समं विदुः" इति निघण्टुः ॥ ४५ ॥ रक्षतां मध्य आदद इत्यन्वयः ॥४६॥ तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ । घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये ॥ ३८ ॥ ततः समरकोपेन संयुक्तो रावणात्मजः । विभीषणं त्रिभिर्वाणैर्विव्याध वदने शुभे ॥ ३९ ॥ अयोमुखैस्त्रिभिर्विदध्या राक्षसेन्द्रं विभीषणम् । एकैकेनाभिविव्याध तान् सर्वान् हरियूथपान् ॥ ४० ॥ तस्मै दृढतरं क्रुद्धो जघान गदया हयान्। विभीषणो महातेजा रावणेः स दुरात्मनः ॥ ४१ ॥ स हताश्वादवप्लुत्य रथान्निहतसारथेः । रथशक्तिं महातेजाः पितृव्याय मुमोच ह ॥ ४२ ॥ तामापतन्तीं सम्प्रेक्ष्य सुमित्रानन्दवर्धनः । चिच्छेद निशितैर्वाणैर्दशधा साऽपतद्भुवि ॥ ४३ ॥ तस्मै दृढधनुः क्रुद्धो हताश्वाय विभीषणः । वज्रस्पर्शसमान पञ्च ससर्जारसि मार्गणान् ॥ ४४ ॥ ते तस्य कार्य निर्भिद्य रुक्मपुङ्गा निमित्तगाः । बभूवुलोहितादिग्धा रक्ता इव महोरगाः ॥ ४५ ॥ स पितृव्याय संक्रुद्ध इन्द्रजि च्छरमाददे । उत्तमं रक्षसां मध्ये यमदत्तं महाबलः ॥ ४६ ॥ तं समीक्ष्य महातेजा महेषु तेन संहितम् । लक्ष्मणो Sप्याददे बाणमन्यं भीमपराक्रमः ॥ ४७ ॥ कुबेरेण स्वयं स्वप्ने स्वस्मै दत्तं महात्मना । दुर्जयं दुर्विषां च सेन्द्रैरपि सुरासुरैः ॥ ४८ ॥ तयोस्ते धनुषी श्रेष्ठे बाहुभिः परिघोपमैः । विकृष्यमाणे बलवत् क्रौञ्चाविव चुकूजतुः ॥ ४९ ॥ ताभ्यां तो धनुषि श्रेष्ठे संहितौ सायकोत्तमौ । विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया ॥ ५० ॥ तं समीक्ष्येत्यादिश्लोकद्वयमेकान्वयम् । महात्मना अप्रमेयबुद्धिना । भाविवृत्तान्तज्ञेनेति यावत् ॥ ४७-५० ।। जये कृतभावौ कृताभिप्रायौ ॥ ३८-४४ ॥ ते तस्येति । निमित्तगाः निमित्तं लक्ष्यं गच्छन्तीति निमित्तमाः । “वेध्यं लक्ष्यं शरव्यं च निमित्तं च समं विदुः " ॥ इति शासनात् ॥ ४५ ॥ स पितृव्यायेनि । रक्षसां मध्ये आदद इति सम्बन्धः ॥ ४६-४९ ॥ संहिनों योजिनी ॥ ५० ॥ For Private And Personal Use Only डी.पु.की. स० ९१ ॥२७६॥
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy