SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir VIDBAAT तानप्राप्तानित्यादिसार्घश्लोक एकान्वयः । रथिनोऽस्य रावणे सारथरित्यन्वयः ॥२८॥ अविश्वाः अनाकुलाः । शिक्षापाटवातिशयादिति मन्तव्यम्। ॥२९-३१ ॥ विलयं नाशम् ॥ ३२॥ अभेद्येत्यादिसार्घश्लोकः । अभेद्यकवचमित्यनेन पूर्वकवचस्य भन्नत्वात कवचान्तरं धृतमिति गम्यते । तानप्राप्तान शितैर्वाणैश्चिच्छेद रघुनन्दनः। सारथेरस्य चरणे रथिनो रथसत्तमः । शिरो जहार धर्मात्मा भल्लेनानत पर्वणा ॥२८॥ अमृतास्ते हयास्तत्र रथमूहुरविलवाः।मण्डलान्यभिधावन्तस्तदद्धतमिवाभवत् ॥ २९॥ अमर्ष वशमापन्नः सौमित्रिर्दढविक्रमः। प्रत्यविद्धयद्धयर्यास्तस्य शरैर्वित्रासयन रणे ॥३०॥ अमृष्यमाणस्वत्कर्म रावणस्य सुतो बली । विव्याध दशभिर्बाणैः सौमित्रि तममर्षणम् ॥ ३१ ॥ ते तस्य वचप्रतिमाः शराः सर्पविषोपमाः । विलयं जग्मुराहत्य कवचं काञ्चनप्रभम् ॥ ३२ ॥ अभेद्यकवचं मत्वा लक्ष्मण रावणात्मजः। ललाटे लक्ष्मणं बाणैः सुपुङ्खैत्रिभिरिन्द्रजित् । अविध्यत् परमक्रुद्धः शीघ्रास्त्रं च प्रदर्शयन् ॥ ३३॥ तैः पृषकैर्ललाटस्थैः शुशुभे रघु नन्दनः। रणाग्रे समरश्लाधी त्रिशृङ्ग इव पर्वतः ॥ ३४ ॥ स तथा ह्यर्दितो बाणे राक्षसेन महामृधे । तमाशु प्रति विव्याध लक्ष्मणः पञ्चभिः शरैः । विकृष्येन्द्रजितो युद्धे वदने शुभकुण्डले ॥ ३५ ॥ लक्ष्मणेन्द्रजितौ वीरौ महाबल शरासनौ। अन्योन्यं जनतुर्बाणर्विशिखीमविक्रमौ ॥ ३६ ॥ ततः शोणितदिग्धाङ्गो लक्ष्मणेन्द्रजितावुभौ । रणे तौ रेजतुर्वीरों पुप्पिताविव किंशुकौ ॥३७॥ शीघास्त्रं च प्रदर्शयन् आत्मनः शीपात्रलं प्रदर्शयनित्यर्थः ॥३३॥ समरं चित इति समरश्वाची, समरप्रिय इत्यर्थः । वृप जैः बाणः ॥३४॥ तयेत्यादिसाश्चिक एकान्वयः । विकृष्य पनुराकृष्य ।।३५॥ लक्ष्मणन्द्रजिताविति । विशिखैः विविधशिखैः, करारपत्राथाकारामेरित्पर्या३६॥३७॥ अमृता असारथयः । अधिशा अनाकुताः ॥ २९-३२ ॥ अभेद्यकवचमित्यनेन पूर्व धृतरूपस्य विशीर्णतावदमानता पाराम्पिवगम्यते ॥३॥ समरश्चाधी समरं वाचत इनि, समरनिय इत्यर्थः ॥ ३४ ॥ म इति । युद्धे धनुर्विष्य शरेरिन्द्रजितो बदने विप्यारेति सम्बन्धः ॥ ३५ ॥ विशिः विशिष्टशिखः, निशितैरिति यावत् ।। ३६ ॥ ३७॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy