________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
ला.रा.भ
उपायेति ॥ १२ ॥ विवक्षितमुपायमेवाह-कामरूपेत्यादिना । निश्चिताः निश्चितवन्तः । राक्षसा वा सहस्राणीति । सहस्रशब्दस्य सङ्ख्येयपरत्वेऽपिडाटा Mशब्दस्वाभाव्यानपुंसकत्वम् । किमिति युस्तबाह-प्रेपिता इति । अस्यान्ते इतिकरणं द्रष्टव्यम् ॥ १३-१५ ॥ ते वयं तत्र समीपे याम । यामेतिस०८
कामरूपधराः शूराः सुभीमा भीमदर्शनाः । राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः॥ १३॥ काकुत्स्थमुप सङ्गम्य विभ्रतो मानुषं वपुः । सर्वे ह्यसम्भ्रमा भूत्वा वन्तुरचुसत्तमम् ॥१४॥ प्रेषिता भरतेन स्म भ्रात्रा तव यवीयसा । [तवागमनमुद्दिश्य कृत्यमात्ययिकं त्विति ॥] स हि सेनां समुत्थाप्य क्षिप्रमेवोपयास्यति ॥ १५॥ ततो वयमितस्तूर्ण शुलशक्तिगदाधराः । चापबाणासिहस्ताश्च त्वरितास्तत्र याम ह ॥ १६ ॥ आकाशे गणशः स्थित्वा हत्वा तां हरिवाहिनीम् । अश्मशस्त्रमहावृष्टया प्रापयाम यमक्षयम् ॥ १७ ॥ एवं चेदुपसर्पता मनयं रामलक्ष्मणौ। अवश्यमपनीतेन जहतामेव जीवितम् ॥ १८॥ कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्य वान् । अब्रवीत् परमक्रुद्धो रावणं लोकरावणम् ।। १९॥ सर्वे भवन्तस्तिष्ठन्तु महाराजेन सङ्गताः । अहमेको हनि
ष्यामि राघवं सहलक्ष्मणम् । सुग्रीवं च हनूमन्तं सर्वानेव च वानरान् ॥२०॥ लोटि रुपम् ॥ १६॥ आकाश इति । स्पष्टम् ।। १७ ।। एवं कृते किं स्यादित्यत्राह-एवं चेदिति । रामलक्ष्मणी अनयम् अस्मत्कृतकैतवापरिज्ञानेन लाविश्वासं ययुपसतां ततस्तेन अपनीतेन अपनयेन जीवितं जहतामेव, जयातामेवेत्यर्थः ॥ १८॥ कौम्भकार्णरिति । स्पटम् ॥ १९॥ सर्व इत्यादि
सम्बन्धः ॥ ११ ॥ १२ ॥ राक्षसा वेत्यादि श्लोकद्वयमेकं वाक्यम् । सहनशब्दस्य नित्यनपुंसकत्वाद्राक्षसा इत्यनेन सामानाधिकरण्यम् । निश्चिताः निश्चितवन्तः इति कृत्वा भरतेन प्रेषिता इति अवन्वित्यन्वयः॥ १३ ॥ १४ ॥ स हि सेनामित्यध भित्रं वाक्यम् । सः रामः ॥ १५ ॥ ततः किम् ? तत्राह-तत इति । ते वयं (तत्र तत्समीपं यामेत्यन्वयः। यामेति लोहुत्तमपुरुषबहुवचनम ॥१६॥१७॥ एवं चेदिति । रामलक्ष्मणी अनयम् एवं चेदुपसताम् अस्मत्कैतवाज्ञानेन स्वकीयत्व
बुद्धिजनितविरब्धत्वरूपानीतिम् एवं मदुक्तरीत्या यद्यवगरछेतामित्यर्थः । अतस्तेनापनीतेन अपनयन अवश्यं रामलक्ष्मणो जीवितं जहतामेव, त्यजेतामेवेत्यर्थः M९८॥ कोम्भकर्णि: कुम्भकर्णापत्यम् ॥ १९॥ सर्व इत्यादि सार्धश्लोकमेकं वाक्यम । अहमित्यस्य वास्तवार्थस्तु-राघवादीन, विनेति शेषः । वानरान्
विनेष्यामीति सम्बन्धः ॥ २०-२२ ॥
For Private And Personal Use Only