SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyanmandir www.kobatirth.org स्वल्पं कार्य लङ्यतामित्यन्वयः ॥ १५ ॥ एतावदेव इन्द्रजिन्मात्रमेव ॥ १६॥ जनितुः जनयितुः, पितृव्यस्येत्यर्थः ॥ १७॥ हन्तुकामस्येति । बाष्पं एतावदेव शेषं वो जेतव्यमिह वानराः । हताः सर्वे समागम्य राक्षसा बलदर्पिताः ॥ १६॥ अयुक्तं निधनं कर्तु पुत्रस्य जनितुर्मम । घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम् ॥ १७॥ हन्तुकामस्य मे बाष्पं चक्षुश्चैव निरुद्धयति । तमेवैष महाबाहुर्लक्ष्मणः शमयिष्यति । वानरा नत सम्भूय भृत्यानस्य समीपगान् ॥ १८॥ इति तेनातियशसा राक्षसेनाभिचोदिताः। वानरेन्द्रा जहषिरे लागृलानि च विव्यधुः ॥ १९ ॥ ततस्ते कपि शार्दूलाःक्ष्वेलन्तश्च मुहुर्मुहुः । मुमुचुविविधान्नादान मेघान दृष्ट्वेव बहिणः॥२०॥ जाम्बवानपि तैः सर्वःस्वयूथैरपि संवृतः। अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान् ॥ २१ ॥ निनन्तमृक्षाधिपति राक्षसास्ते महाबलाः। परि ववर्भयं त्यक्त्वा तमनेकविधायुधाः॥२२॥ शरैः परशुभिस्तीक्ष्णैः पदिशैर्यष्टितोमरैः। जाम्बवन्तं मृधे जघ्नुनिघ्नन्तं राक्षसी चमूम् ॥ २३ ॥ स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिरक्षसाम् । देवासुराणां क्रुद्धानां यथा भीमो महास्वनः ॥२४॥ हनुमानपि संक्रुद्धः सालमुत्पाटय वीर्यवान् । [स लक्ष्मणं स्वयं पृष्ठादवरोप्य महामनाः ॥ रक्षसां कदनं चक्रे समासाद्य सहस्रशः ॥ २५ ॥ स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्यधि। लक्ष्मणं परवीरनं पुनरेवाभ्य धावत ॥२६॥ तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ । शरौघानभिवर्षन्तो जघ्नतुस्तौ परस्परम् ॥ २७ ॥ अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ । चन्द्रादित्याविवोष्णान्ते यथा मेधैस्तरस्विनौ ॥२८॥ कर्तृ, चक्षुः निरुद्ध्यति निरुणद्धि ॥ १८-२३॥ यथा भीम इति । महास्वनो देवानां संप्रहारो यथा तथेत्यर्थः ॥ २४ ॥ हनुमानिति । अत्र हनुमतो पतावदेवेति । एतावदेव इन्द्रजिन्मात्रमेव शेषम् ॥ १६ ॥ जनितुः पितृव्यस्य ॥ १७ ॥ हन्तकामस्येति । बाप कर्तृ । निरुध्यति निरुणजि ॥१८-२४ ॥ हनुमान पीति । अब हनुमतो युद्धकथनात विश्रमार्थ स्वस्मिन् स्थितो लक्ष्मणोऽवरोपित इत्यवगम्यते ॥ २५ ॥ २६ ॥ प्रयुद्धौ योद्धमपक्रान्ती ॥२७॥ उष्णान्ते वर्षादौ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy