________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
y
बा.रा.भ. ॥२७२॥
से.
पाणित्वात् ॥३॥ते शरा इति । वज्राणि अशनयः॥४-७॥ परायणं गतिः ॥८॥९॥ उक्ताननुक्तांश्च राक्षसान् युद्धे हतान कौश्चित्परिगणयत्यु। टी.यु.का. साहनाय-प्रहस्त इत्यादिना श्लोकपञ्चकेन । अकम्पनः कम्पनश्च राक्षसौ सर्वत्र निहत इत्यनेनान्वयः । देवानकनरान्तकावित्यत्र निहताविति विपरि ते शराः शिखिसङ्काशा निपतन्तः समाहिताः। राक्षसान दारयामासुर्वजाणीव महागिरीन् ॥४॥ विभीषणस्यानु चरास्तेऽपि शूलासिपट्टिशैः। चिच्छिदुः समरे वीरान राक्षसान राक्षसोत्तमाः ॥५॥ राक्षसैस्तैः परिकृतः स तदा तु विभीषणः । बभौ मध्ये प्रहृष्टानां कलभानामिव दिपः॥६॥ ततः सञ्चोदयानो वै हरीन रक्षो रणप्रियान् । उवाच वचनं काले कालज्ञो रक्षसां वरः ॥ ७॥ एकोऽयं राक्षसेन्द्रस्य परायणमिव स्थितः । एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः॥८॥ अस्मिन् विनिहते पापे राक्षसे रणमूर्धनि । रावणं वर्जयित्वा तु.शेषमस्य हतं बलम् ॥९॥ प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः। कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः।।१०॥ जम्बुमाली महामाली तीक्ष्णवेगोऽशनिप्रभः। सुप्तनो यज्ञकोपश्च वज्रदंष्ट्रश्च राक्षसः॥13॥ संहादी विकटो निघ्रस्तपनो दम एव च । प्रघासः प्रघसश्चैव प्रजको जङ्घ एव च ॥ १२॥ अनिकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान् । विद्युजिह्वो द्विजिह्वश्च मूर्यशत्रुश्च राक्षसः ॥१३॥ अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः। कम्पनःसत्त्ववन्तौ तौ देवान्तकनरान्तको
॥ १४॥ एतानिहत्यातिबलान बहून राक्षससत्तमान । बाहुभ्यां सागरं तीा लङ्घयतां गोष्पदं लघु ॥१५॥ णामः कार्यः ॥ १०-१४ ॥ एतान् राक्षससत्तमान् निहत्य स्थितानां भवताम् इन्द्रजितो हननम्, बाहुभ्यां सागरं तवा स्थितस्य पुंसो गोष्पदतरण मिव सुकरमिति निदर्शना । बाहुभ्यां सागरं तीत्वैव एतानतिबलान् बहून् राक्षससत्तमान निहत्य स्थितैः भवद्भिः गोष्पदमिव लघु इन्द्रजिद्धननरूपं
आणि अशनयः ॥४-१५ ॥
।
॥२७॥
|
For Private And Personal Use Only