SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir टी.बु.का. वा.रा.म. ॥२७॥ न्वयम् । सासारयोः सधारापातयोः । “धारासंपात आसारः" इत्यमरः ॥ २६-२८ ॥ व्यपेतदोष व्यपगतमोहत्वदोषम् । अस्यन्तो बाणान् शिपन्तो | ॥२९-३१ ॥ धृतो अवहितौ ॥ ३२ ॥ ३३॥ अन्य इति । तयोः अन्ये केचन बाणा आकाशे सुनिशितैः शस्त्रैः सञ्जवहिरे सङ्घहिताः । अन्ये वाणा तयोरथमहानु कालो व्यत्ययाधुध्यमानयोः।नच तो युद्धवैमुख्यं श्रमं वाप्युपजम्मतुः ॥२७॥ अखाण्यस्त्रविदा श्रेष्ठौ दर्शयन्तौ पुनः पुनः । शरानुच्चावचाकारानन्तरिक्षेवबन्धतुः॥२८॥ व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्टु च। उभौ तौ तुमुलं घोरं चक्रतुर्नरराक्षसौ ॥२९॥ तयोः पृथक्पथग् भीमः शुश्रुवे तलनिस्वनः । प्रकम्पयन् जनं घोरो निर्घात इव दारुणः ॥ ३०॥ स तयोर्धाजते शब्दस्तदा समरसक्तयोः । सुघोरयोनिष्टनतोगगने मेधयोर्यथा ॥३१॥ सुवर्णपुंड्दैर्नाराचैर्बलवन्तौ कृतवणौ । प्रसुनुवाते रुधिरं कीर्तिमन्तौ जये धृतौ ॥ ३२॥ ते गात्रयोर्निप तिता रुक्मपुङ्खाः शरा युधि । अमृङ्गचा विनिष्पत्य विविशुधरणीतलम् ॥ ३३ ॥ अन्ये सुनिशितैः शस्त्रैराकाशे सञ्जघट्टिरे । बभञ्चश्चिच्छिदुश्चान्ये तयोर्बाणाः सहस्रशः॥३४॥ स बभूव रणो घोरस्तयोणिमयश्चयः।अग्निभ्या र मिव दीप्ताभ्यां सत्रे कुशमयश्चयः ॥ ३५ ॥ तयोः कृतव्रणौ देही शुशुभाते महात्मनोः । सपुष्पाविव निष्पत्री वने शाल्मलिकिंशुकौ ॥ ३६॥ चक्रतुस्तुमुलं घोरं सन्निपातं मुहुर्मुहुः । इन्द्रजिल्लक्ष्मणश्चैव परस्परवधैषिणी ॥ ३७॥ लक्ष्मणो रावणिं युद्ध रावणिश्चापि लक्ष्मणम् । अन्योन्यं तावभिन्नन्तौ न श्रमं प्रत्यपद्यताम् ॥ ३८॥ वाणान् सहस्रशः वभक्षुः चिच्छिदुश्चेति सम्बन्धः ॥ ३४ ॥ सः रणः घोरो बभूव । यस्मिन् तयोर्बाणमयश्चयः सत्रे दीप्ताभ्यामनिभ्यां सहितः कुशमयः ।। श्चय इवासीत् । अग्नी गाईपत्याहवनीयौ ॥ ३५ ॥ ३६ ।। सन्निपातं युद्धम् ॥ ३७॥ प्रत्यपयतां प्रत्यपद्यताम् ॥ ३८॥३९॥ प्रतिकृतम् अन्योन्यं यस्मिन् कर्मणि तत्तथा ॥ २२-२६ ॥ महान काला अनेकदितरूपः ॥ २७-३१ ॥जये प्रती हहोत्साहो ॥३२-०३४ ॥ स रावणिः घोरो बभूव ।। तस्मिन रणे तयोर्वाणमय: चयः सने दीप्ताभ्यामनिभ्यो सहितः कुशमयश्रय इव आस्ते ॥ ३५ ॥ ३६॥ सनिपातं युद्धम् ॥ २७ ॥ ३८॥ १२०१॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy