________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
उभो हीत्यादिसायश्लोक एकान्वयः । सुविकान्तौ सुष्ठुपराक्रमौ ॥ ३४ ॥ ३५ ॥ युयुधाते इत्याद्यर्धम् ॥३६॥ बलेति । बलशब्दो बलशञ्चिन्द्रपरः ।।
नामैकदेशे नामग्रहणात् ॥ ३७॥३८॥ सुसंग्रदृष्टाविति । शरीषः, मेघपक्षे जलौषः । शरशब्दो हि जलवाची, शरपिरिति समुद्रपर्यायात 19॥३९॥ ४० ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टाशीतितमः समः॥८८ ॥
उभौ हि बलसम्पन्नावुभौ विक्रमशालिनौ ॥ ३४ ॥ उभावपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ । उभौ परमदुर्जेया वतुल्यबलतेजसौ ॥ ३५ ॥ युयुधाते तदा वीरौ ग्रहाविव नभोगतौ ॥३६॥ बलवृत्राविवाभीतौ युधि तौ दुष्प्रधर्षणौ । युयुधाते महात्मानौ तदा केसरिणाविव ॥ ३७॥ बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ । नरराक्षससिंहौ तौ प्रहृष्टावभ्ययुध्यताम् ॥ ३८ ॥ सुसंप्रहृष्टौ नरराक्षसोत्तमौ जयैषिणी मार्गणचापधारिणौ । परस्परं तौ प्रववर्षतुर्भृशं शरोघवर्षेण बलाहकाविव ॥ ३९ ॥ अभिप्रवृद्धौ युधि युद्धकोविदौ शरासिचण्डौ शित शस्त्रधारिणौ । अभीक्ष्ण माविव्यधतुर्महाबलौ महाहवे शम्बरवासवाविव ॥४०॥ इत्यार्षे. श्रीमयुद्धकाण्डे अष्टाशीतितमः सर्गः ॥८८॥ ततःशरं दाशरथिःसन्धायामित्रकर्शनः। ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन ॥ १॥ तस्य ज्यातलनिर्घोषं स श्रुत्वा रावणात्मजः । विवर्णवदनो भूत्वा लक्ष्मणं समुदैवत ॥२॥सं विवर्णमुखं दृष्ट्वा राक्षसं रावणात्मजम् । सौमित्रि युद्धसंयुक्तं प्रत्युवाच विभीषणः ॥३॥ निमित्तान्यनुपश्यामि यान्यस्मिन रावणात्मजे । त्वर तेन महा
बाहो भग्न एष न संशयः॥४॥ अथ लक्ष्मणेन्द्रजितोः सुमहान् संप्रहारः-ततः शरमित्यादि ॥ १॥२॥तमिति । सौमित्रि प्रति उद्दिश्य ॥ ३ ॥ निमित्तानीति । अस्मिन् यानि मुख अतिविक्रान्ती कृतपराक्रमी ॥ ३५ ॥३६॥ वलवृत्राविवेत्यत्र बलशब्दः पुरन्दरवाची ॥३०-४०॥ इति श्रीमहेश्वरती० श्रीसमाषणतत्त्व युद्धकाण्डव्याख्यायाम अष्टाशीतितमः सर्गः ॥८८ ॥ [ सुसंप्रहष्टावित्यादिश्लोकदव सर्गम्यवाछेदकत्वेन प्रक्षिप्तमिति सम्प्रदायः ] ॥१॥२॥ युद्धसंयुक्त युद्धजन कहर्षसंयुक्तम् ॥३॥ निमित्तानीति । अस्मिन
For Private And Personal Use Only