________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.यु.का.
वा.रा.भू. ॥२६॥
प्रति । तच्च परुपम् । इदं तु पराक्रमविषयम् । समारब्धः संरब्धः। पश्यध्वमिति । मुक्तं मेघमुक्तम् । वारयिष्यथेत्येतत् सापहासोक्तिः ॥५॥६॥ अद्यति । वः युष्माकम् । विधमिष्यन्ति धक्ष्यन्ति ॥ ७॥ तीक्ष्णेति । तीक्ष्णसायकेति लुप्तविभक्तिकं पदम् । तीक्ष्णसायकरित्यर्थः । शूलशक्त्यष्टि
अद्य वो मामका बाणा महाकार्मुकनिस्सृताः। विधमिष्यन्ति गात्राणि तूलराशिमिवानलः ॥७॥ तीक्ष्णसायक निर्भिन्नान् शूलशक्तयष्टितोमरैः। अद्य वो गमयिष्यामि सर्वानेव यमक्षयम् ॥८॥ क्षिपतः शरवर्षाणि क्षिप्र हस्तस्य मे युधि । जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः ॥ ९॥ रात्रियुद्धे मया पूर्व वजाशनिसमैः शरैः। शायितौ स्थो मया भूमौ विसंज्ञौ सपुरस्सरौ ॥१०॥ स्मृतिर्न तेऽस्ति वा मन्ये व्यक्तं वा यमसादनम् । आशीविषमिव क्रुद्धं यन्मां योद्धं व्यवस्थितः ॥ १ ॥ तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्मणस्तदा । अभीत वदनः क्रुद्धो रावर्णि वाक्यमब्रवीत् ॥ १२ ॥ उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया । कार्याणां कर्मणा पारं
यो गच्छति स बुद्धिमान् ॥ १३ ॥ तोमरैः इत्यत्र शक्तियष्टितोमरैरित्यर्थः। सन्धिरापः।तीक्ष्णसायकैःशुलशक्त्यष्टितोमरैश्च निर्भिन्नान् वः युष्मान,यमक्षयं यमनिलयम्,गमयिष्यामीत्यन्वयः। ॥८॥ क्षिपत इति । जीमूतस्येति नादमात्रे दृष्टान्तः॥९॥रात्रीति। आग्रहातिशयेन मयेति द्विरुक्तिः॥१०॥रामानु०-रात्रीति । शायिती, युवामिति शेषः॥१०॥ स्मृतिरिति । यन्मा योद्धं व्यवस्थितः, अतः स्मृतिर्नास्तीति वा मन्ये । अथवा यमसादनं यमप्रापणम् । व्यक्तं प्रत्यक्षम् प्रत्यासन्नमिति यावत् । यद्वा सादनं सदनम् । स्वार्थेऽण् प्रत्ययः ॥ ११॥ तच्छ्रुत्वेति । अभीतवदनः भयविकृतिशून्यवदनः ।। १२॥ दुर्गमः दुर्लभः । कार्याणां यमप्रापणादीनाम् । पारः वर्षम् ॥६-८॥ क्षिपत इति । मे युधि ममाप्रत इति सम्बन्धः ॥ ९॥ शायितो, युवामिति शेषः ॥ १०॥ यन्मा योद्धं व्यवस्थितः अतस्ते स्मृति स्ति वा यमसादनं यमलोकमापणं व्यक्तं प्रकाशं सन्निहितं त इति सम्बन्धः॥रात्रियुद्ध इत्यादिश्लोकद्वयस्य वास्तवार्थस्तु राधियुद्धे मया शरेविसंज्ञो भूमौ शायिती अथापि ते तव यमसादनं वा यमलोकप्रापणं च अत एव स्मृतिर्वा, भयरूपेति शेषः । भयरूपा स्मुतिश्च नास्तीति व्यक्तं मन्ये । कुतः ! आशीविषमिव कलं मां योदं व्यवस्थित इति सम्बन्धः ॥ ११-१२ ॥ उक्तश्चेति । कार्याणां शत्रुविजयरूपकर्तव्याना दुर्गमः अपार: दुष्प्रापान्तः त्वया उक्तश्च उक्तः । एतदाक्तिमात्रेण
श
॥२६८०
For Private And Personal Use Only