________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
देवताकार्य यमदूतरूपदेवताकार्यम् । नरकयातनानुभवं वा ॥३०॥३३॥ इति श्रीयो० श्रीरामा. रत्नयुद्धकाण्डव्याख्याने सप्ताशीतितमः सर्गः॥८७ अयेन्द्रजिल्लक्ष्मणयुद्धम्-विभीषणच इत्यादि। अभ्युत्पपात अभिमुखमुनगाम ॥३॥ कीडम्भूतोऽभ्युजशामेत्यवाह-व्यतेत्याविशोकायम । सुस मलंकृते सुष्ठ समन्तात् अलंकृते । महाप्रमाणं महादीर्घम्, धनुरुद्यम्य शरान् परामृश्य गृहीत्वा अभ्युजगाम अब्रवीत्यन्वयः । अभियान भवन
धर्षयित्वा च काकुत्स्थौ न शक्यं जीवितुं त्वया । युद्धचस्व नरदेवेन लक्ष्मणेन रणे सह । इतस्त्वं देवताकार्य करिष्यसि यमक्षये ॥ ३० ॥ निदर्शयस्वात्मवलं समुद्यतं कुरुष्व सर्वायुधसायकव्ययम् । न लक्ष्मणस्यैत्य हि बाणगोचरं त्वमद्य जीवन सबलो गमिष्यसि ॥३॥ इत्याचे श्रीरामा० श्रीमद्युद्धकाण्डे सप्ताशीतितमः सर्गः॥८७॥ विभीषणवचः श्रुत्वा रावणिः क्रोधमूञ्छितः। अब्रवीत् परुषं वाक्यं वेगेनाभ्युत्पपात ह ॥१॥ उद्यतायुधनिस्त्रिंशो रथे सुसमलते । कालाश्वयुक्ते महति स्थितः कालान्तकोपमः॥२॥ महाप्रमाणमुद्यम्य विपुलं वेगवदृढम् ।धनु भीम परामृश्य शरांश्वामित्रशातनान् ॥३॥ तं ददर्श महेष्वासो रथे सुसमलंकृतः। अलंकृतममित्रनं राघवस्यानुज बली। हनुमत्पृष्ठमासीनमुदयस्थरविप्रभम् ॥४॥ उवाचैनं समारब्धः सौमित्रिं सुविभीषणम् । तांश्च वानरशार्दूलान
पश्यध्वं मे पराक्रमम् ॥५॥ अद्य मत्कार्मुकोत्सृष्टं शरवर्ष दुरासदम् । मुक्तं वर्षमिवाकाशे वारयिष्यथ संयुगे ॥६॥ शातयन्ति खण्डयन्तीत्यमित्रशातनान् ॥२॥३॥ रथे, स्थित इति शेषः । अलंकृतं स्वतेजसा भूषितम् । हनुमत्पृष्ठमासीनमित्यनुवादेन हनुमान् पूर्व राक्षसेयुद्धा इन्द्रजित्यागते लक्ष्मणं स्वपृष्टभागमारोप्य स्थितवानिति गम्यते । उदयस्थरविप्रभामित्यनेन हनुमतः काञ्चनाकृतित्वं लक्ष्मणस्य रविवर्णत्वं ।। चोक्तम् ॥ ४॥ उवाचेनमिति त्रिपादश्चोक एकान्वयः । एतत्प्रवीत् पापमिति पूर्वोक्तस्य विवरणं न भवति । तद्विभीषणमात्र प्रति । इदं तु सर्वान युद्धचस्वेति । देवताकार्य करिष्यसि यमबूतरूपवेषतादीष्टकार्य करिष्यसीत्यर्थः । यमक्षये समनिलये । बमदूत रिकारो भविष्यसीति यावत् ॥ ३०॥ ३१॥ इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणतत्त्वदीपिकास्पायर्या युद्धकाण्डव्याख्यायां सप्ताशीतितमः सर्गः ॥ ८७ ॥ विभीषणवच इत्यादि श्लोकवयमेकं वाक्यम् ।। परुषं वाक्यमित्येतद्वक्ष्यमाणमिति ज्ञेयम् । कालाश्वाः नीलाश्वाः । रथे स्थितस्सन्महाप्रमाणं घहुरुषम्य शरान परामुश्य अभ्युत्पपात अभ्युजमाम, अवधीति सम्बन्धः ॥ १-३॥ अलंकृतं स्वतेजोभूषितम् ॥ ४॥ उबानिमित्यादिना पूर्वोक्तमत्रवीत् परुषं वाक्पमित्येतदेव विष्णोति ॥५॥ मुक्तं वर्ष मेधोत्सृष्टं
For Private And Personal Use Only