________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भ.
त्रयमेकान्वयम् । दैवतपतिः इन्द्रः ॥ २०-२२ ॥ पितामहेति । स्पष्टम् ॥ २३॥ विसृज प्रेषय । यावन्नयति नेष्यति ॥ २४ ॥ अयुक्ता असम्भाविता। टी.यु.का प्राकृतात् क्षुद्रात् हनुमतः ॥ २५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तमः सर्गः॥७॥
स०८ अनेन हि समासाद्य देवानां बलसागरम् । गृहीतो दैवतपतिर्लङ्कां चापि प्रवेशितः ॥२२॥ पितामहनियोगाच्च मुक्तः शम्बरवृत्रहा । गतस्त्रिविष्टपं राजन सर्वदेवनमस्कृतः॥ २३ ॥ तमेव त्वं महाराज विसृजेन्द्रजितं सुतम् । यावद्वानरसेनां तां सरामा नयति क्षयम् ॥ २४ ॥राजन्नापदयुक्तेयमागता प्राकृताज्जनात् । हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम् ॥२५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदि०श्रीमद्युद्धकाण्डे सप्तमः सर्गः ॥७॥ ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः। अब्रवीत् प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा ॥१॥ देवदानवगन्धर्वाः पिशाचपतगोरगाः। न त्वां धर्षयितुं शक्ताः किं पुनर्वानरा रणे ॥२॥ सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनू
मता। न हि मे जीवतो गच्छेज्जीवन स वनगोचरः॥ ३ ॥ एवं मन्त्रिभिः सह संमन्त्र्य भूयोऽभिहिते सकलसचिवप्रधानः प्रहस्तः स्वाभिमतमर्थ राज्ञे निवेदयति-तत इति । स्पष्टम् ॥ १ ॥ देवति । स्पष्टम् । ॥२॥ हनुमतः पौरुषं प्रत्यक्षतो दृष्ट्वा कथमेवमुच्यत इत्यत्राह-सर्व इति । विश्वस्ताः परिभवितुमस्मान् को न शक्त इति विश्वस्ताः विसन्धाः।
देवतपतिः इन्द्रः ॥ २२ ॥ २३ ॥ विसृज प्रेषय । यावन्नपति नेष्यति । " यावत्पुरानिपातयोर्लट" इति भविष्यदर्थे लट् ॥ २४ ॥ अयुक्ता असम्भाविता ॥२५॥ NIति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणतस्वदीपिकारुपाया पुद्धकाण्डव्याख्याय सप्तमः सर्गः ॥७॥१॥२॥ हनुमता पौरुषं प्रत्यक्षतो इष्टापि कथमेवं 7
बूष इत्यत्राह-सर्व इत्यादि । प्रमत्ताः भोगादिपरवशाः। विश्वस्ताः अस्मान् परिभवितुं कोऽपि न शक्तिमानिति विप्रलब्धाः अत एव वश्चिताः । प्रामादिका परिभवो न न्यूनतामावहतीति भावः । जीवत इत्यनादरे षष्ठी ॥ ३ ॥
सम्-देवतपत्तिः इन्द्रः । लङ्कायां तत्रापि कारागृह इति शेषः । सागरमित्यादिः अतो महदिति पूर्वकोकस्थाविशेषणं युक्तम् । " दीप्तानलार्कातिमप्रमेयम् " इत्यत्र प्रमेयदीपिकायामप्रमेपरस्प युताविव महदित्यस्य यात्री हिघटकपुलिनपदार्थे वाऽन्वयः । अतो नपुंसकत्वोपपत्तिः । महान्तमिति लिङ्गविपर्यासो वा । देक्तशब्दग्रहणेन तेषां नपुंसकत्वं बन्यते ।। २२ ॥
For Private And Personal Use Only