________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.बु.का.
वा.रा.भ. पर अवाकिरनित्युक्तं प्रपञ्चयति-शितेत्यादि । शितशूलधरा इत्यादिविशेषणेन येषां येष्वनेष्वत्यन्तपाटवमस्ति तैस्ते अवाकिरनिति गम्यते ॥२१॥
परिषैरित्यादौ परिघपाणय इत्यायुधम् । शुभदर्शनरित्यनेन तैक्ष्ण्यमुपलक्ष्यते ॥२२॥ पर्वतोपमम् , हनुमन्तमिति शेषः ॥२३॥ तेषामित्यर्धम् । विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् । राक्षसानां सहस्राणि हनुमन्तमवाकिरन् ॥२०॥ शितशूलधराः शूलै रसिभिश्चासिपाणयः। शक्तिभिः शक्तिहस्वाश्च पट्टिशैः पट्टिशायुधाः॥२१॥ परिषैश्च गदाभिश्च चक्रैश्च शुभदर्शनैः। शतशश्च शतघ्रीभिरायसैरपि मुद्गरैः॥२२॥ घोरैः परश्वधैश्चैव भिन्दिपालैश्च राक्षसाः। मुष्टिभिर्वजकल्पैश्च तलैरशनि सन्निभैः। अभिजघ्नुः समासाद्य समन्तात् पर्वतोपमम् ॥ २३ ॥ तेषामपि च संक्रुद्धश्चकार कदनं महत् ॥२४॥ स ददर्श कपिश्रेष्ठमचठोपममिन्द्रजितू । सदयन्तममित्रन्नममित्रान पवनात्मजम् ॥ २५ ॥ स सारथिमुवाचेदं याहि यत्रैष वानरः । क्षयमेष हि नः कुर्याद्राक्षसानामुपेक्षितः ॥२६॥ इत्युक्त सारथिस्वेन यया यत्र स मारुतिः। वहन् परमदुर्धर्षे स्थितमिन्द्रजितं रथे॥२७॥ सोऽभ्युपेत्य शरान् खडान पट्टिशांश्च परश्वधान् । अभ्यवर्षत दुर्द्धर्षः कपिमूर्ध्नि स राक्षसः॥२८॥ तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः।रोषेण महताऽऽविष्टो वाक्यं चेदमुवाच ह ॥२९॥ युद्धचस्व यदि शूरोऽसि रावणात्मज दुर्मते । वायुपुत्रं समासाद्य जीवन्न प्रतियास्यसि ॥३०॥ बाहुभ्यां
प्रतियुध्यस्व यदि मे द्वन्द्रमाहवे । वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥३१॥ संक्रुद्धः, हनुमानिति शेषः ॥ २४ ॥ २५॥ हि यस्मात् कारणात् उपेक्षितः एषः नः अस्माकं सम्बन्धिनां राक्षसाला क्षयं कुर्यात् । अतः एष। | वानरो यत्र, वर्तत इति शेषः । तत्र याहीतीदं वचः सारथिमुवाचेत्यन्वयः ॥२६॥ इत्युक्त इति । वहन् प्रापयन् ॥२७॥ सोऽभ्युपेत्येति अत्रापि क्रियाभेदात् तच्छब्दस्य द्विः प्रयोगः ॥२८-३० ॥ इन्द्र द्वन्द्वयुद्धम्, ददासीति शेषः । यदि ददासि तर्हि शस्त्राणि त्यक्त्वा बाहुभ्यां सोऽभ्युपेत्येत्यत्रापि क्रियाभेदात्तच्छन्दद्वयस्य प्रयोगः ॥ २८-३० ॥ बाहुभ्यामिति । द्वन्द्व, ददासीति शेषः । तहि बाहुभ्या युध्यस्व ॥ ३१-३३॥
॥२५॥
For Private And Personal Use Only