SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir । सन्तापं सन्तापं च । मिथ्येति शोकसन्तापयोर्विशेषणम् । सन्तापः शोककार्यमिति तयोभिंदा ॥८॥ उधमा उत्साहः॥९-१२॥ब्रह्मशिरः ब्रह्मशिर संज्ञक जामखम् । तुरङ्गमशब्दो रथस्याप्युपलक्षणम् । प्राप्तम्, होमदारेवि शेषः ॥ १३॥ यदीति । यदि च निकुम्भिलाया उत्तिष्ठेद, यदि कर्मकृतं स्थान त्वय्यकारणसन्तप्ते सन्तप्तहृदया क्यम् । त्यज राजनिमं शोकं मिथ्या सन्तापमागतम् ॥ ८॥ तदियं त्यज्यती चिन्ता शत्रुहर्षविवर्धनी। उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् ॥९. प्राप्तव्या यदि वे सीता इन्तव्याश्च निशाचराः। रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः ॥ १० ॥ साध्वयं यातु सौमित्रिर्बलेन महता वृतः । निकुम्भिलायां सम्प्राप्य हन्तुं रावणिमाहवे॥१॥धनुर्मण्डलनिर्मुक्कैराशीविषविपोपमैः। शरैर्हन्तुं महेष्वासो रावणिं समितिञ्जयः॥ १२॥ तेन वीर्येण तपसा वरदानात् स्वयम्भुवः । अस्त्रं ब्रह्मशिरः प्राप्त कामगाश्च तुरङ्गमाः ॥ १३ ॥ स एष सह सैन्येन प्राप्तः किल निकुम्भिलाम् । यद्युत्तिष्ठेत् कृतं कर्म हतान सर्वीश्च विद्धि नः॥ १४ ॥ निकुम्भिलामसम्प्राप्तमहुतामिं च यो रिपुः । त्वामाततायिनं हन्यादिन्द्रशत्रोःस ते वधः । वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै ॥ १५॥ तदा हतान् विद्धीत्यन्वयः॥१४॥ तर्हि कथं स वष्य इत्यत्राह-निकुम्भिलामित्यादिसायश्लोक एकान्वयः । यो रिपुः । अहुताग्रिम् असमाप्तहोमम्, तेनेत्यादि। तपसा ब्रह्मशिरः ब्रह्मशिरस्संज्ञकमखम् । सेन बीरेण प्राप्त निकुम्भिलायां होमकर्मणि परिसमाप्ते कामगतुरगयुक्तो रथः अमेस्सकाशादुत्पत्स्यते तद्यस्थस्य तवावध्यत्वं भविष्यतीति वरदानात्कामगास्तुरणमाः प्राप्ताः । तुरङ्गमशब्दो रथस्याप्युपलक्षणम् ॥१३॥ सः एषः एवंप्रकारेण फिल लपवरः स इन्द्रजित्सैन्येन सहा निम्भिला प्राप्तः होमकर्मणा रथाविक माप्नुवन निकुम्भिलो गत इत्यर्थः । कृतार्थः कृतकर्मा समाप्तहोमो यात्तिष्ठेत्सर्वान्न हतान्वितीत्यर्थः ॥१४॥ निम्मिला LI स०-अकारणसन्त मिथ्या वातात्थितेति अकारण सन्तले सति । वर्ष सन्तमादपाः " अस्मदो द्वयोश्च" इति क्षमिति बहुवचनम् । ममदादय प्रत्यायों वा । मिथ्येति मिर्च पदम् । सन्तापं सम् अत्यन्त 1 तापयति पार्श्वस्थानस्मानिति स तथा तम् । मिण्या मिथ्याभूतसीतावनवणजवान्मिण्याभूतम भागतं शोकं त्यज ॥ ८ ॥ यदि सीता प्राप्तव्या निशाचराश्च यदि हन्तव्यास्ताहै हे बीर ! उद्यमः क्रियताम् । क्या हस्समुपसेव्यताम् ॥ १०॥ यदि कृतं कर्म निमित्तीकृत्योत्तिष्ठेत् तदा नः सर्वान् हतान् विद्धि ॥१४॥ E For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy