________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.म. RRE
वाणीमतिसृज, आज्ञापयेत्यर्थः । यथा महेन्द्र इत्यापन्मात्रे दृष्टान्तः॥२०॥ २२ ॥ इति श्रीगोविन्दराजावराचत धारामायणभूषण रत्नाकराया टी.यु.का. रूपाने युद्धकाण्डव्याख्याने चतुरशीतितमः सर्गः ॥ ८४ ॥
समाप्तकर्मा हि स राक्षसाधिपो भवत्यदृश्यः समरे सुरासुरैः। युयुत्सता तेन समाप्तकर्मणा भवेत् सुराणामपि संशयो महान् ॥ २२ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुरशीतितमः सर्गः ॥८॥ तस्य तदचनं श्रुत्वा राघवः शोककर्शितः। नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ॥ १ ॥ ततो धैर्यमवष्टभ्य रामः परपुरञ्जयः । विभीषणमुपासीनमुवाच कपिसन्निधौ ॥२॥ नैर्ऋताधिपते वाक्यं यदुक्तं ते विभीषण । भूयस्त च्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ॥ ३ ॥ राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः । यत्तत्पुनरिद वाक्यं बभाषे स विभीषणः॥४॥ यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम्। तत्तथाऽनुष्ठितं वीर त्वदाक्यसम नन्तरम् ॥ ५॥ तान्यनीकानि सर्वाणि विभक्तानि समन्ततः। विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ॥६॥
भूयस्तु मम विज्ञाप्यं तच्छृणुष्व महायशः॥७॥ अथेन्द्रजिद्धाय लक्ष्मणनिर्गमनम्-तस्य तद्वचनमित्यादि । व्यक्तं नोपधारयते हदि सम्यइनिधातुं नाशकदित्यर्थः ॥ ३ ॥२॥ ते त्वया ॥३॥ यत्तत् पुनरिति । यदाक्यं पूर्वमुक्तवान् तदिदं पुनर्बभाप इत्यन्वयः॥४॥ यथाज्ञप्तमित्याधुक्तिः रामस्य व्याकुलत्वनिवारणाय ॥५-७॥
२२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायो युद्धकाण्डव्याख्यायां चतुरशीतितमः सर्गः ॥ ८४ ॥१॥सत इति । पानीनं उपर समीपे ॥२॥1॥ राघवस्येति । यद्वाक्यं पूर्वमुक्तवान तदिदं पुनर्वभाष इति सम्बन्धः ॥४-१२ ॥
सा-प्रेष्यप्रेषणावश्यम्भावितासूचनाय पुनक्तीकरोति-समाप्तकर्मेति । मुराणामपि संशयः प्राणसंशपः । पूर्व मुरासुरिति प्रकृतत्वारसुरासुराणां संशय इति वाच्यम्, तथापि केचिदेव देवपक्षिणोऽसुरा पुतण्याः ।। स्तरे त्वेतकूटधटिता एवेति मुराणामित्येवोक्तमिति मन्तव्यम् ॥ २२ ॥
२६॥
For Private And Personal Use Only