________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
ता
मायोपायेन केनचिद्रष्टुमपि नेव शक्येत ॥ १२ ॥ कथं तीन्द्रजिता इतेत्याशङ्कच मायेयमित्याह-वानरानित्यादिना । मोहयित्वा, लङ्कायां स्वव्यति। रिक्तस्य योद्धरभावात् स्वस्मिन् कर्मव्याकुले वानराः प्रहरेयुः यज्ञश्च विच्छिद्येत विच्छिन्ने च तस्मिन् ब्रह्मवरानुसारेण स्वस्य विनाशो भविष्यतीति
वानरान् मोहयित्वा तु प्रतियातः स राक्षसः। चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति ॥ १३ ॥ हुतवानुप यातो हि देवैरपि सवासवैः । दुराधर्षों भवत्येव सङ्ग्रामे रावणात्मजः ॥ १४ ॥ तेन मोहयता नूनमेषा माया प्रयोजिता । विघ्नमन्विच्छता तत्र वानराणां पराक्रमे ॥१५॥ ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते । त्यजेमं नरशार्दूल मिथ्या सन्तापमागतम् । सीदते हि बलं सर्व दृष्ट्वा त्वां शोककर्शितम् ॥१६॥ इह त्वं स्वस्थहृदयस्तिष्ठ सत्त्वसमुच्छ्रितः। लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः ॥ १७ ॥ एष तं नरशार्दूलो रावणिं निशितैः शरैः । त्याजयिष्यति तत् कम ततो वध्यो भविष्यति ॥ १८॥ तस्यैते निशिवास्तीक्ष्णाः पत्रिपनाङ्गवाजिनः । पतत्रिण इवासौम्याः शराःपास्यन्ति शोणितम् ॥ १९॥ तं सन्दिश महाबाहो लक्ष्मणं शुभलक्षणम् । राक्षसस्य विनाशाय वजं वजधरो यथा ॥२०॥ मनुजवर न कालविप्रकों रिपुनिधनं प्रति यत् क्षमोऽद्य कर्तुम् । त्वमति
सूज रिपोर्वधाय वाणीममररिपोर्मथने यथा महेन्द्रः ॥२१॥ मत्वा वञ्चनमिति भावः ॥ १३ ॥१४॥ अन्विच्छता चिन्तयता ॥ १५ ॥ ससैन्या इत्यादि । तत् होमरूपं कर्म ॥ १६ ॥ इति । सैन्यानुकर्षिभिः सैन्यपालैः ॥ १७॥ तत् कर्म होमकर्म । णिजन्तत्वाद्विकर्मकत्वम् ॥ १८॥ एते लक्ष्मणीयाः । पत्रिपत्राणि पक्षिपक्षाः तेषामङ्गानि बाणि तैःवाजिनः वेगवन्तः॥ १९॥ २०॥ यद्यस्मात्कारणात् रिपुनिधनं प्रति कालविप्रकर्षः कालविलम्बः अद्य कर्तुं न क्षमः । तत्तस्मात् त्वं रिपुवधाय। तहि कथं हननमित्याशय तदिन्द्रजितो मायेत्याह-वानरानिति ॥ १३-१५ ॥ ससैन्या इति । तत होमकर्म ॥ १६ ॥ सैन्यानुकर्षिमिः सैन्यपालैः ॥ १७ ॥ तत्कर्म
होमकर्म ॥ १८॥ पनिषत्राणवाजिनः पविपत्राणि पक्षिपक्षाः तेषामङ्गानि बाँणि तेर्वाजिनः पक्षवन्तः । पत्रिपत्रानवाजिता इति पाठे-पत्रिणां पत्ररूपाने Kासातवेगाः ॥१९॥२०॥ मनुजबरेति । यद्यस्मात्कारणात् रिपुनिधनं प्रति कालविप्रकर्षोऽद्य कर्तुं न क्षमः तस्मात्त्वं रिपोर्वधाय वाणीमतिसृजेत्यन्वयः ॥२१॥
For Private And Personal Use Only