SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वा.रा.भू. ॥२६१।। www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir त्वात् । ददृशे ददर्श ॥ ३ ॥४॥ सः विभीषणः रामं दृष्ट्वा दीनात्मा दीनमनस्कः सनू, अन्तर्दुःखेन अबहिः प्रकटितदुःखविकारेण उपलक्षितः सन् अब्रवीत ॥ ५ ॥ लक्ष्मणोवाचेत्यत्र छान्दसः सुलोपः । मन्दार्थम् अल्पार्थम्, संगृहीतार्थमित्यर्थः ॥ ६ ॥ ७ ॥ कथयन्तमित्यर्धम् । मध्ये निवारणोक्तिः सर्वस्य वृत्तान्तस्य राघवं च महात्मानमिक्ष्वाक्कुक्कुलनन्दनम् । ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम् ॥ ४ ॥ व्रीडितं शोकसन्तप्तं वा रामं विभीषणः । अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत् ॥ ५ ॥ विभीषणमुखं दृष्ट्वा सुग्रीवं तांश्च वानरान् । लक्ष्मणोवाच मन्दार्थमिदं बाष्पपरिप्लुतः ॥६॥ हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः । हनुमद्वचनात् सौम्य ततो मोहमुपागतः ॥ ७ ॥ कथयन्तं तु सौमित्रिं सन्निवार्य विभीषणः+ ॥ ८॥ मनुजेन्द्रार्तरूपेण यदुक्तं च हनूमता । तदयुक्तमहं मन्ये सागरस्येव शोषणम् ॥ ९ ॥ अभिप्रायं तुजानामि रावणस्य दुरात्मनः । सीतां प्रति महाबाहो न च घातं करिष्यति ॥ १० ॥ याच्यमानस्तु बहुशो मया हितचिकीर्षुणा । वैदेहीमुत्सृजस्वेति न च तत् कृतवान् वचः ॥ ११ ॥ नैव साम्ना न दानेन न भेदेन कुतो युधा । सा द्रष्टुमपि शक्येत नैव चान्येन केनचित् ॥ १२ ॥ स्वेनावगतत्वात्। विभीषणः उवाचेति शेषः ॥ ८ ॥ ९ ॥ अभिप्रायं त्विति । करिष्यति, रावण इति शेषः ॥ १० ॥ तत्र हेतुमाह-याच्यमान इत्या दिना ॥ ११ ॥ सा साम्रा द्रष्टुमपि नैव शक्येत । दानेनापि द्रष्टुं न शक्येत । भेदेनापि द्रष्टुं न शक्येत । युधा दण्डेन कुतो द्रष्टुमपि शक्येत । अन्येन नैवेति । अन्येन मायोपायेन केनचिदपि पुरुषेणेत्यर्थः ॥ १२ ॥ स०-आतंरूपेण दीनसदृशेन सागरस्य शोषणम् अगस्त्यादिसमावेशाभावदशायां यथाऽयुक्त तथेदमयुक्तं मन्ये ॥ ९ ॥ हता सीतेत्यमिहितं श्रुतवतो दुःखं कथप कथमयुक्तमित्यतो वक्ति-अभिप्रायमिति सीतां प्रति सामुदिश्य दुरात्मनोऽपि रावणस्याभिप्रायं जानामि । कोऽसाभिप्राय इत्यत आह-न चेति । सीताया इति शेषः । सीतां प्रति सीताया घात न च करिष्यतीति दुरात्मनो रावणस्याभिप्रार्थ जानामि, अय वा श्वो वाऽहमपि हतः स्पां न त्यजेयं | पाक्षिक्या दुराशयाऽपि दुराशयो न नाशयतीति तदभिप्रायं जानामीति भावः ॥ १० ॥ हे स्व स्वकीय ! आतरिति यावत् । सीतामुत्सृजेति वाच्यमानः नच तत् मयाचितप्रमेयकं वचः कृतवान् ॥ ११ ॥ सा तु स्वनिमित्तमशेषनक्कभरनाशो मात्रीत्येव रावणकरमहं प्राप्ता कुपिता चेत्सवो नाशयेदिति वक्तु तद्गुणानाह नैवेति । युधा युद्धेन किवन्तः । अन्येन केनापि वचना छुपायेन कि सीता अन्येन केनापि केनाप्युपायेन द्रष्टुमेवाशक्या कृतस्तस्या हरणपूर्वकं वध इत्याहेति पद्यमवतारयता नागोमिन समय रामायण द्वादशवारं श्रुतवतः सीताया रामस्य च कोऽनुबन्ध इति प्रश्न नीतिरूपा जितेति सन्तोष्टव्यम् ॥ १२ ॥ + पुष्कलार्थमिदं वाक्यं विसराममनवीत् ॥ • मायामयीं महाबाहो तां विद्धि जनकात्मजाग् ॥ इतिचाधिकः पाठः । For Private And Personal Use Only टी.यु.कां स० ८४ ॥२६१॥
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy