________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
यदि कश्चिद्धोऽधर्मा वाऽर्थः प्रत्यक्षसिद्धः स्यात् ताई स जङ्गमतया वा स्थावरतया दृश्येत । न च दृश्यते । तस्मानासौ प्रत्यक्ष इति भावः । किंच त्वद्विषो न विपद्यते । धर्मस्य प्रत्यक्षसिद्धतया सद्भावे त्वद्विधः धार्मिकः विपत्ति नाप्नुयात् । रावणश्चार्थ न प्राप्नुयादित्यपि द्रष्टव्यम् ॥ १६ ॥ नाप्यनु मानं धर्माधर्मयोः प्रमाणमित्याह-यदीति । यद्यधर्मों भूतो भवेत् तदा अधर्मयुक्तो रावणः नरकं व्रजेत् व्यसनं गच्छेत् । यदि धर्मो भूतो भवेत् तदा । धर्मयुक्तो भवाश्च एवं व्यसनं नाप्नुयात् । व्यसनाव्यसनरूपकार्याभ्यां हि धर्माधर्मावनुमयो । न तथा संभवति । धार्मिकतयाऽभिमते त्वयि व्यसनदर्श
यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् । भवांश्च धर्मयुक्तो वै नैवं व्यसनमाप्नुयात् ॥ १७॥ तस्य च व्यसनाभावाद व्यसनं च गते त्वयि। धर्मो भवत्यधर्मश्च परस्परविरोधिनौ॥ १८॥
धर्मेणोपलभेद्धर्ममधर्म चाप्यधर्मतः। यद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः ॥१९॥ नात् । अधार्मिकतयाऽभिमते रावणे व्यसनादर्शनाच्च । साध्यवति पक्षे हेत्वभावात् स्वरूपासिद्धो हेतुरित्यर्थः॥१७॥ विरुद्धत्वाच्च सुखदुःखयोः कार्ययो । न धर्माधर्मानुमापकत्वमित्याह-तस्य चेति । तस्य चाधर्मिष्ठस्य रावणस्य व्यसनाभावात् । व्यसनाभावशब्देन सुखं लक्ष्यते, सुखसद्भावादित्यर्थः। त्वयि च परमधार्मिके व्यसनं दुःखं गते सति धर्मः अधर्मो भवति अधर्मफलप्रदो भवति । चकारादधर्मोऽपि धर्मफलाभ्युदयप्रदो भवतीति लभ्यते । अत
एव परस्परविरोधिनी स्वाभावव्याप्तहेतुकावित्यर्थः ॥ १८॥ व्यभिचाराव्याप्यत्वासिद्धत्वादा न ताभ्यां तदनुमानमित्याइ-धर्मेणेत्यादिना निरर्थका मानन्ध प्रत्यक्षमात्रेण धर्मनिरासोनोपपद्यते, अतीन्द्रियस्यापि वस्तुनः सद्भावादित्याशय बाधकतर्केण निराकरोति त्वद्विप इति । अतीन्द्रियोऽपि धर्मो यदि स्यात् ताहिर
त्वद्विधो न विपद्यते । नवम्, तस्मानास्ति धर्म इत्यर्थः ॥ १५॥ एवं धर्ममात्रसद्भावे बाधकमभिधायेदानी धर्माधर्मयोरुभयोरपि सद्भावे बाधकमाइ-यद्यधर्म इति । यद्यधर्मों भूतो भवेत सत्यो भवेत् तदा अधर्मयुक्तो रावणो नरकं व्रजेत् व्यसनं प्राप्नुयात् । न चैवं रश्यते । धर्मयुक्तो धर्मेणैव युक्तो मांध एवं व्यसनं ५ नाप्नुयात् । न चैवं दृश्यते । तस्मात्फलान्वयष्यतिरेकामावाद्धर्माधर्मी न स्त इत्यर्थः ॥ १७ ॥ प्रतिनियतफलप्रदत्वाभावाद्धर्माधर्मों न स्त इत्युक्त्वा फलविपर्या । सेनापि तो न स्त इत्याह-तस्य चेति । तस्यार्मिष्ठस्य रावणस्य व्यसनाभावाव्यसनाभावशब्देन सुख लक्ष्यते,सुखसद्भाधादित्यर्थः। त्वपि च परमधार्मिके व्यसन । गते सति धर्मः अधर्मो भवति, अधर्मफलप्रदो भवति । चकारावधर्मोऽपि धर्मफलप्रदो भवतीति लभ्यते, अत एव परस्परविरोधिनी प्रत्येक शाखपतिपत्रस्वभावा विरुदस्वभावावित्यर्थः । मवतीति वचनव्यत्ययः। धर्मोऽधर्मश्च परस्परविरोधिनी भवत इत्यर्थः ॥ १८ ॥ अस्तु वा अनियमा, एतावताकयं नानुमातुं शक्यते ।
For Private And Personal Use Only