________________
Shri Mahar Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kalassagarsun Gyarmandir
VI असिञ्चन्निति । उच्छिखम् उद्गतज्वालम् । “अहितिः शिखा स्त्रियाम्" इत्यमरः ॥१२॥ हेत्वर्थसंयुतं हेतुरुपपत्तिः अर्थः प्रयोजनम् । हेतुरूपोऽर्थोऽभि.
यो हेत्वर्थ इति वा ॥१३॥ एवं सीताहननश्रवणजनितमनवधिकमधैर्यमाश्रयन्तं राममाश्वासयितुं लक्ष्मणोऽन्वारुह्यवादेन धर्माधर्मयोः स्वरूपं खण्डयन् नीतिशास्त्रानुसारेण बलमेव प्रधानतयाऽऽलम्ब्यतामित्याह-शुभ इत्यादिना सर्गशेषेण । पितृवाक्यपरिपालनादिरूपे शुभे वर्त्मनि तिष्ठन्तम्, स्थिरतया
तस्य तद्वचनं श्रुत्वा राघवः शोकमूञ्छितः। निपपात तदा भूमौ छिन्नमूल इव दुमः ॥१०॥ तं भूमौ देवसङ्काशं पतितं प्रेक्ष्य राघवम् । अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ॥११॥
असिञ्चन् सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः। प्रदहन्तमनासाद्यं सहसाऽनिमिवोच्छिखम् ॥ १२ ॥ तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः । उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम् ॥ १३ ॥
शुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम् । अनर्थेभ्यो न शक्नोति त्रातुं धर्मों निरर्थकः ॥ १४ ॥ तदनुतिष्ठन्तमित्यर्थः । विजितेन्द्रियं हस्तप्राप्तराज्यपरित्याजकयोः कैकेयीदशरथयोरुपर्यपि मनःकालुष्याभावेन विजितेन्द्रियं त्वाम् । निरर्थकः अवस्तु भूतः, अप्रामाणिक इति यावत् । शशविषाणवत् केवलव्यवहारमात्रावलम्बनो धर्मःअनर्थेभ्यः व्यसनेभ्यः त्रातुं व्यसनानि निवारयितुम् न शक्नोति । सतिधर्मिणि धर्माश्चिन्त्यन्ते' इति न्यायादिति भावः। निरर्थकमेव त्वया पितृवचनपरिपालनमारब्धम् । आदावेव मयोक्तमिति भावः। धर्म इत्युपलक्षणम् ।। सत्रिकर्षम्, रामस्येति शेषः ॥ ७-१२ ॥ तमिति । हेत्वर्थसंयुतं हेतुरूपार्थयुक्तम्, युक्तियुक्तमिति यावत् ॥१३॥ अथ लक्ष्मणो रावणस्याधर्मिष्ठस्य विनाशादर्शनात प्राप्तराज्यपरित्यागपूर्वकपितृवचनपरिपालनरूपधर्मविशिष्टस्य श्रीरामस्य तत्फलभूतसौख्यादर्शनात सीतावधरूपदुःखप्रदर्शनाच स्वयं व्यसनातिशयेन कलुषि तान्तःकरणस्सन् धर्म एव नास्तीत्याह-शुभे वमनीत्यादिना । यद्वा लक्ष्मणो धर्माधर्मयोहिताहितसाधनत्वं जानन्नपि सीताहननवणजशोकाक्रान्तचित्तस्सन
स-शुमे वेदविहिते वार्मनि मागे तिष्ठन्तं त्वाम् अनर्थेभ्यः दुःखेभ्यः । त्रातुं धर्मो यस्मान शक्नोति तस्माभिरर्थक इति योजना । आर्यविजितेन्द्रियमिति पदमेकं वा । आर्यार्थ पित्र विजितेन्द्रियं राज्यादि विषयस्पृहारहितत्वाद्विजितमनस्के "नाइमर्थपरो देवि लोकमावस्तुमुत्सहे । विदि मामृधिभिस्तुल्यं केवलं धर्ममास्थितन्" इत्युक्तेः केवलं धर्मावलम्पिने त्वां स धर्मः । उर्वरितं पूर्ववत् । इदानी धर्म एवंविधोऽपि पाखसमये रक्षतीति स कर्तव्य एवेत्यान्तरनिकमावाक्षेऽप्यन्तुं शक्यते श्लोकः । तथाहि-अनर्थेभ्यः एवंविषेभ्यः धर्मस्वां जातुं शक्नोति यतः सन निरर्थक रति ॥१४॥
For Private And Personal Use Only