SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kalassagarsun Gyanmandir यज्ञोपवीतं यथा भवति तथा भिन्ना, यज्ञोपवीतप्रकारेण भिन्नेत्यर्थः ॥ ३२-३४ ॥ रामानु--यज्ञोपवीतेति । तेन इन्द्रजिता । आध्य मूर्षजेषु गृहीत्वा आध्य ।। यज्ञोपवीतं यथा भवति तथा मिन्ना यज्ञोपवीतमार्गेण भिन्नेत्यर्थः ॥ ३२ ॥ मयेति । रामस्येमां रामसम्बन्धिनीम् । राममहिषीमिति यावत् ॥ ३३ ॥ वानरा इति । व्यादितास्यस्य मयारामस्य पश्येमा कोपेन च निषूदिताम् । एषा विशस्ता वैदेही विफलो वः परिश्रमः ॥ ३३॥ ततः खङ्गेन महता हत्वा तामिन्द्रजित् स्वयम् । हृष्टः स रथमास्थाय विननाद महास्वनम् ॥ ३४ ॥ वानराः शुश्रुवुः शब्द मदूरे प्रत्यवस्थिताः । व्यादितास्यस्य नदतस्तदुर्ग संश्रितस्य च ॥ ३५॥ तथा तु सीतां विनिहत्य दुर्मतिः प्रहृष्टचेताःस बभूव रावणिः । तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः सहसा प्रदुहुवुः ॥ ३६॥ इत्याप श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे एकाशीतितमः सर्गः ॥८१॥ श्रुत्वा तु भीमनिदि शकाशनिसमस्वनम् । वीक्षमाणा दिशः सर्वा दुवुर्वानरर्षभाः ॥१॥ तानुवाच ततः सर्वान् हनुमान मारुतात्मजः। विषण्णवदनान दीनस्त्रिस्तान विद्रवतः पृथक ॥२॥ कस्माद्विषण्णवदना विद्रवध्वे प्लवङ्गमाः। त्यक्तयुद्धसमुत्साहाः शूरत्वं वनु वो गतम् ॥३॥ व्यात्तास्यस्य । तार्ग म्यूहीकृतराक्षसपरिवेष्टनरूपम् ॥ ३५ ॥ हृष्टरूपम् अत्यन्तहृष्टम् । विषण्णरूपाः अत्यन्तं विषण्णाः ॥ ३६॥ इति श्रीगोविन्द राजविरचिते श्रीरामायणभूपणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकाशीतितमः सर्गः॥८॥ | अथेन्द्रजितो निकुम्भिलायां होमारम्भः-श्रुत्वेत्यादि । शकाशनिसमस्वनम् शकाशनिस्वनसममित्यर्थः ॥१॥२॥ कस्मादिति । विद्रवच्चे विद्वय ।। भिना । मार्गशब्दः प्रकारवचनः । यज्ञोपवीतधारणप्रकारेण भिन्नेत्यर्थः ॥३२॥ एषा वैदेही विशस्ता अतो वः परिश्रमो निष्फल २३॥३४॥ वानरा इति । तदुर्ग व्यूहीकृतराक्षसपरिवेष्टनरूपं दुर्ग सीतामुदिश्योक्तेन्द्रजित्परुषवाक्यान वानरव्यामोहनाय सम्पादितमायासीताविषयत्वात्तेचामर्थान्तरं नोक्तमित्यवमन्तव्यम् ॥३५॥ इष्टरूपम् अतिशयेन इष्टम् । प्रशंसायो रूप ॥ ३६॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्वदीपिकाख्यायो युद्धकाण्डम्याख्यायाम् पकाशीतितमः समः ॥१॥ |अत्येति । भीमो यो निहोदर शब्द तं श्रुत्वा, इन्द्रजित इति शेषः । शक्राशनिसमस्वनं तमिन्द्रजितं वीक्षमाणा विशो दुहः ॥॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy