SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ Shri Maa Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun yanmandir चा.रा.भू. टी.इ.की. es १२५३॥ प्रसक्तिर्नास्तीत्युक्तम् । मैथिली आचारप्रधानकुले जाता । अनेनापराधस्वरूपमेव न जानातीत्युक्तम् । यत् येनापराधकार्येण एना इन्तुमिच्छसि तादृशं कि प्रयोजनमुद्दिश्य । अपराधा अपराधं कृतवती । कर्तरि क्तः ॥२२ ॥२३॥ ये चेति । हे लोकवघ्य! एषु चतुर्दशलोकेषु स्त्रीघातिनां ये कुत्सिताः लोकाः तान् इह जीवितमुत्सृज्य प्रेत्य यातनाशरीरं प्राप्य प्रतिपत्स्यसे प्राप्स्यसीत्यर्थः ॥२४॥ सायुधैः सहननसाधनेः ॥ २५ ॥ आपतन्तमिति। ये च स्त्रीघातिनां लोका लोकवध्येषु कुत्सिताः । इह जीवितमुत्सृज्य प्रेत्य तान् प्रतिपत्स्यसे ॥२४॥ इति ब्रुवाणो हनुमान सायुधैर्हरिभिर्वृतः। अभ्यधावत संकुद्धो राक्षसेन्द्रसुतं प्रति ॥ २५ ॥ आपतन्तं महावीर्य तद नीकं वनौकसाम् । रक्षसां भीमवेगानामनीकं तु न्यवारयत् ॥ २६ ॥ स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् । हरिश्रेष्ठं हनूमन्तमिन्द्रजित् प्रत्युवाच ह ॥२७॥ सुग्रीवस्त्वं च रामश्च यनिमित्तमिहागताः । तां हनिष्यामि वैदेही 'मद्यैव तव पश्यतः॥२८ ॥ इमां हत्वा ततो राम लक्ष्मणं त्वां च वानर । सुग्रीवं च वधिष्यामि तं चानार्य विभी षणम् ॥२९॥ न हन्तव्याः स्त्रियश्चेति यदब्रवीषि प्लवङ्गम। पीडाकरममित्राणां यत् स्यात् कर्तव्यमेव तत् ॥३०॥ तमेवमुक्त्वा रुदती सीतां मायामयीं तदा । शितधारेण खड्नेन निजघानेन्द्रजित् स्वयम् ॥ ३३॥ यज्ञोपवीतमार्गेण भिन्ना तेन तपस्विनी। सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना। तामिन्द्रजित्स्वयं हत्वा हनुमन्तमुवाच ह ॥३२॥ अनीकम् अनीकं च ।। २६-२९ ॥ न हन्तव्या इति यत् ब्रवीषि तवोत्तरं शृण्विति वाक्यशेषः ॥ ३०॥ ३१ ॥ यज्ञोपवीतमार्गेण भिन्ना । माग शब्दः प्रकारवचनः, यज्ञोपवीतधारणप्रकारेण भिन्नेत्यर्थः । यज्ञोपवीतमादाय भिन्नति पाठान्तरम् । पूर्व मूर्घजेषु गृहीतामादाय । यज्ञोपवीतं भिन्ना ये चेति । हे लोकवध्य! एषु लोकेषु चतुर्दशभुवनेषु । बीघातिना ये कुत्सिता लोकाः तान् इह जीवितमुत्सृज्य प्रेत्य यातनाशरीरमेत्य प्रतिपत्स्यस प्रतिपद्यसे इति योजना ॥२४॥२५॥ आपतन्तमित्यत्राों लिङ्गव्यत्ययः । रक्षसामनीकं कर्तु ॥२६-२८॥ इमामित्यस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु-लक्ष्मणं रामं च आमिता मिति शेषः । इभा हत्या त्यो चानार्थ विभीषणं च हनिष्यामीति सम्बन्धः॥२९॥ अमिबाणी शत्रूणां यत्पीडाकरं तत्यापमपि कर्तव्यमेव ॥३०॥३१॥ यज्ञोपवीतमार्गेण ॥२५॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy