________________
Shri Mahave Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kalassagarsun Gyarmandir
वा.रा.भ.iy
२५२
पश्चिमेनेत्यादिना ॥३॥ दृष्ट्वा विचिन्त्य । पश्चिमद्वारनिष्कान्तस्य रामलक्ष्मणदर्शनासम्भवात् । मायां परव्यामोहकरी शक्तिम् । प्रादुष्करोत् प्रादुर्भाव यामास ॥४॥ आवृत्य स्थितेन बलेन, युक्त इति शेषः । युक्ते रथे सीतां स्थाप्य ततस्तस्या वधमरोचयदिति सम्बन्धः ॥५-८॥ स ददशैत्यादि।
इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ । रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा ॥४॥ इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं ततः। बलेन महताऽऽवृत्य तस्या वधमरोचयत् ॥५॥ मोहनार्थ तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः। हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ ॥६॥ तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः । उत्पेतुरभि संक्रुद्धाः शिलाहस्ता युयुत्सवः ॥ ७॥ हनुमान् पुरतस्तेषां जगाम कपिकुञ्जरः। प्रगृह्य सुमहच्छृङ्ग पर्वतस्य दुरा सदुम् ॥ ८॥ स ददर्श हतानन्दा सीतामिन्द्रजितो रथे। एकवेणीधरां दीनामुपवासकृशाननाम् ॥ ९॥ परि क्लिष्टैकवस नाममृजो राघवप्रियाम् । रजोमलाभ्यामालिप्तः सर्वगात्रैर्वरस्त्रियम् ॥१०॥ तां निरीक्ष्य मुहूर्त तु मैथिली र त्यध्यवस्य तु । बभूवाचिरदृष्टा हि तेन सा जनकात्मजा ॥ ११ ॥ ता दीना मलदिग्धाङ्गी रथस्था दृश्य मैथिलीम् । बाष्पपर्याकुलमुखो हनुमान् व्यथितोऽभवत् ॥ १२॥ अब्रवीत्तां तु शोकार्ती निरानन्द तपस्विनीम् । सीतां रथ स्थितां दृष्ट्वा राक्षसेन्द्रसुताश्रिताम् । किं समर्थितमस्येति चिन्तयन् स महाकपिः ॥ १३॥ लोकद्वयमे कान्वयम् । अमृजाम् अनुद्वर्तनाम् । अनलारामिति वा । “ मृजृ शौचालङ्कारयोः" इति धातोभिदादित्वादछ । सर्वगात्रैः उपलक्षिताम् M॥९॥१०॥ अध्यवस्य निश्चित्य, विषण्ण इति शेषः। निश्चये हेतुमाह बभूवेति ॥ ११॥ दृश्य दृष्ट्वा ॥ १२ ॥ अब्रवीदित्यायर्धत्रयमेकान्वयम् । मायां परव्यामोहकरीं शक्तिम् । प्रादुरकरोत प्रादुर्भावयामासेत्यर्थः ॥४॥ निकुम्भिलायां होतुकामः पश्चिमद्वारे निर्गच्छन् इन्द्रजित स्वगमन विधातुकं|
गडोद्योग हातनिवारणाये मायासीत प्रकटितवानिति मन्तव्यम् ॥५-१॥ परिरक्रिष्टा मलिनाम। अम्जाम उद्वतंगरहिताम ।सर्वगात्रेकपललिता ताम् ॥ १०॥ तां मुहूर्तमा निरीक्ष्य । अचिररष्टत्वात् मैथिलीति अव्यवस्य निश्चित्य बभूव, विषण्ण इति शेषः ॥ ११ ॥ १२ ॥ अबवीदित्यादि सालोकः
सा-या पूर्वम् आचिरष्टा पतिथमवलोकिता । सा जनकात्मजा वा नेति मुहूर्त निरीक्ष्य भालोष तामपवस्व सैवेति निधित्य अहिते दुःखे बभूव, दुःखितोऽभूदिति यावन् । भविष्य अल्पकालव्यव धानेन दृष्टेति वा ॥ ११ ॥
For Private And Personal Use Only