________________
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
Shri Mahavir Jain Aradhana Kendra
यद्यप इति । भूमि भूविवरम् विशते । आत्मनेपदमार्पम् । दिवं स्वर्गम् ॥ १२ ॥ रामानु०-यदीति । भूमि भूविवरम् विशते । आत्मनेपदमार्षम् । दिवं स्वर्गम् । एत दुपरित्तनलोकानामुपलक्षणम् । रसातलम् पतधस्तनलोकानामुपलक्षणम् ॥ १२ ॥ इत्येवमिति । पूवर्षमै वृतः निरीक्षते । उपायं चिन्तयति स्मेत्पर्यः ॥ १३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अशीतितमः सर्गः ॥ ८॥
तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात् । राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ॥४१॥ यद्येष भूमि विशते दिवं वा रसातलं वापि नभस्स्थलं वा । एवं निगूढोऽपि ममास्वदग्धः पतिष्यते भूमितले गतासुः॥१२॥ इत्येव मुक्का वचनं महात्मा रघुप्रवीरःप्लवगर्षभैर्वृतः।वधायरौद्रस्य नृशंसकर्मणस्तदा महात्मा त्वरितं निरीक्षते ॥४३॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अशीतितमः सर्गः॥८॥
विज्ञाय तु मनस्तस्य राघवस्य महात्मनः। सनिवृत्याहवात्तस्मात् संविवेश पुरंततः॥१॥ सोऽनुस्मृत्य वधं तेषां राक्षसाना तरविनाम् । क्रोधताप्रेक्षणः शूरो निर्जगाम महाद्युतिः ॥२॥
स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः । इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः ॥ ३ ॥ अथ मायासीतावधः एकाशीतितमे-विज्ञाय वित्यादि । अब तृतीयाक्षरभूतो यकारो गायच्या एकोनविंशतितमाक्षरम् । अष्टादशसहस्रशोकाः गताः॥१॥ तेषां कुम्भकर्णादीनाम् ॥२॥ निकुम्भिलायां दुर्जयात्रबललाभाय होतुकामस्तावत्पर्यन्तं रामलक्ष्मणयोर्युद्धोद्योग मन्दीकर्तु माया मा रिप्समाणो(नो) रामलक्ष्मणयोः कुपितत्वेन दुरासदत्वात् सीतास्वरूपाभिज्ञस्यान्यस्याभावानुमते मायाँ दर्शयितुं पश्चिमद्वारेण निर्गत इत्याइ-स भूमि भूविवरम् । दिवं स्वर्गम् । एतदुपरितनलोकानामुपलक्षणम् । रसातलम् एतदधस्तनलोकानामुपलक्षणम् ॥४२॥ ४५ ॥ इति श्रीमहेश्वर तीर्थविरचिताया श्रीरामायणतत्वदीपिकाख्यायां युद्धकाण्डव्याख्यायाम् अशीतितमः सर्गः ॥८॥ गायच्या य इत्येकोनविंशतितमाक्षरं विज्ञाय तु मनस्तस्य इति शोकस्य। ततीयाक्षरेण य इत्यनेन संग्रहाति ॥ १॥ सोऽनुस्मृत्येति । तेषां कुम्भकर्णादीनाम् ॥२॥३॥
For Private And Personal Use Only