SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shri Mahas Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kalassagarsur Gyanmandit रा. म ॥२४॥ युद्धकर्मणि तत्तथोक्तम् । कुरुताम् अकुरुताम्, युद्धमिति शेषः ॥२६-२९॥ वसुधां तिष्ठत् वसुघायामतिष्ठत् ।। ३०॥ वसुषां वसुधायाम् ॥३१-३॥ टी.यु.का. राममुक्तांस्तु बाणोधान राक्षसस्त्वच्छिनद्रणे। रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः॥२७॥ बाणौधैर्वितताः . सर्वा दिशश्च प्रदिशस्तथा। सञ्छन्ना वसुधा चैव समन्तान प्रकाशते ॥ २८ ॥ ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसः । अष्टाभिरथनाराचैः सूतं विव्याध राघवः ॥२९॥ भित्त्वा शरै रथं रामो रथाश्वान समपातयत् । विरथो वसुधा तिष्ठन् मकराक्षो निशाचरः॥३०॥ तत्तिष्टद्रसुधा रक्षःशुलं जग्राह पाणिना । त्रासनं सर्वभूतानां युगान्तानि समप्रभम् ॥ ३१ ॥ विभ्राम्य तु महच्छूलं प्रज्वलत्तनिशाचरः। स क्रोधात् प्राहिणोत्तस्मै राघवाय महाहवे ॥३२॥ तमापतन्तं ज्वलितं खरपुत्रकराच्चयुतम् । बाणैस्तु त्रिभिराकाशे शुलं चिच्छेद राघवः ॥ ३३ ॥ सच्छिनो नैकधा शुलो दिव्यहाटकमण्डितः।व्यशीर्यत महोल्केव रामबाणार्दितो भुवि ॥ ३४॥ तच्छूलं निहतं दृष्ट्वा रामेणाक्लिष्ट कर्मणा । साधु साध्विति भूतानि व्याहरन्ति नभोगता ॥ ३५ ॥ तं दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः । मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् ॥ ३६ ॥ स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः । पावकारखं ततो रामः सन्दधे तु शरासने ॥ ३७ ॥ तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे । सञ्छिन्नहृदयं तत्र पपात च ममारच ॥३८॥ दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम् । लङ्कामेवाभ्यधावन्त रामवाणार्दितास्तदा ॥ ३९॥ दशरथ नृपपुत्रबाणवेगै रजनिचरं निहतं खरात्मजं तम् । ददृशुरथ सुरा भृशं प्रहृष्टा गिरिमिव वजहतं यथा विकीर्णम् ॥४०॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनाशीतितमः सर्गः॥ ७९ ॥ तिच्छूलमिति । नभोगता नभोगतानि । “सुपां सुलुक्-" इत्यादिना आकारादेशः॥३५-३९॥ दशरयेति । गिरिमिव वज्रहतं ययेति । द्वे अप्यव्यय २४० यियोस्तादृशमन्योन्यं यस्मिन् युद्धकर्मणि तत्तथोक्तम् । कुरुताम् अकुरुताम् ॥२६-२९ ॥ विरथ इति। वसुधास्था, अभूदिति शेषः ॥ ३०॥ तत रक्षः वसुधा । For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy